Blog Views

॥ॐ महा मृत्युंजय मंत्र ॥


॥ॐ मृत्युंजय मंत्र ॥

वैदिक मंत्र

ॐ त्र्यम्बकँ य्यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारूकमिव बन्धनान्न्मृत्योर्म्मुक्षीय मामृतात् ।

ॐ त्र्यम्बकं य्यजामहे सुगन्धिम्पतिवेदनम् ।
उर्व्वारूकमिव बन्धनादितोमुक्षीय मामुत: ।।

पौराणिक मंत्र

ॐ मृत्युंजयमहादेवं त्राहि मां शरणागतम् ।

जन्ममृत्युजराव्याधिपीडितं कर्मबन्धनै:॥
अथ शिवपञ्चाक्षरस्तोत्रम्

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नम:शिवाय 1॥

मंदाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय ।
मण्दारपुष्पबहुपुष्पसुपूजिताय तस्मैमकारायनमशिवाय॥2

शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय बृषध्वजाय तस्मै शिकाराय नमशिवाय॥3

वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नम:शिवाय ॥ 4 ॥

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नम:शिवाय॥5॥

पञ्चाक्षरिमदं पुण्यं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ 6 ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम.
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्.

ॐ नम:शिवाय

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs