Blog Views

रेणुकास्तोत्रम्

रेणुकास्तोत्रम् :-


कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे

मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति|


तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव


स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः || १||


कल्पः कोऽपि स शांभवो विजयते मातस्त्वया कल्पितो


यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः|


सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे


स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे || २||


लीलाचामरधारिणीसहचरीगत्या महासिद्धयो


नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् |


अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते


तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः || ३ ||


आ पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता-


दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् |


एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते संततं


ये संध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च || ४ ||


ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका-


पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः |


मुग्धोन्मीलितमालतीभिरभितः संपूजयन्त्यादरात्


तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती || ५ ||


त्वां सह्याचलमौलिसुस्थितपदां श्री- एकवीराम्बिके


ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी |


वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल-


स्वच्छन्दोर्मितपरंपराविजयिनी वाणी नरीनृत्यति || ६ ||


ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय-


न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते |


ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः


प्रत्यादिष्टपुरःसुधाकरसुधाहंभावसंभाविताः || ७ ||


यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात्


किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति |


मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री- एकवीराम्बिके


दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे || ८ ||


किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा


किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया |


दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा


मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः ||९ ||


हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका-


विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता |


ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर-


न्माणिक्यप्रतिबिम्बितारुणपदस्थाः संप्रदाः संपदाम्  || १० ||


हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री- एकवीराम्बिके


त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् |


ते कैलासनिवासिनीभिरभितः संचारितैश्चारुभि-


र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव  || ११||


मातः शांभवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके


त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् |


ते बृन्दारकबृन्दवन्दितपदाश्चन्द्रार्कचूडामणि-


ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् || १२ ||


दूरादङ्गणरङ्गसंगतरजोराजीविराजद्वपु-


स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित् |


संप्राप्य श्रियमिन्दुसुन्दरयशःसंदोहनिष्यन्दिनी-


मन्ते निर्विषयं स्वयं प्रविशति श्रीशांभवं वैभवम्  || १३ ||


त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो


भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् |


तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं


त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः ||१४ ||


मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय-


श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः |


तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः


श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् || १५ ||


मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके


दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते |


नित्ये मृत्युविकारहारिणि शिवे श्री- एकवीराम्बिके


सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम्  || १६ || 


|| इति श्रीरेणुकास्तोत्रं समाप्तः ||


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs