Blog Views

श्रीमल्हारि म्हाळसाकांत स्तोत्र

नमस्कार सुप्रभात जय मल्हार श्री गुरुदेव दत्त !

श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं

प्रातःस्मरामि भावभीतिहरं सुरेशं I
मल्हारिमिन्द्रकमलानन विश्ववंद्यम् I
श्रीम्हाळसावदन शोभितवामभागं I
मल्हारिदेवमनघं पुरुषं वसन्तम् II १ II

प्रातर्भजामि मणिमल्लजरुंडमालं I
माणिक्यदीप्ति शरदोज्वलदन्तपंक्तिम् I
रत्नैर्महामुगुटमण्डितमष्टमूर्तिम् I
सन्तप्तहेमनिभगौर शरीरपुष्टम् II २ II

प्रातर्नमामि फ़णिकज्जल मुक्तदीपम् I
चन्द्रार्ककुण्डल सुशोभित कर्णयुग्मम् I
सत्पात्र खड्ग डमरूच त्रिशूल हस्तं I
खण्डेन्दुशेखर निभं शशिसूर्यनेत्रम् II ३ II

इदं पुण्यमयं स्तोत्रं मल्हारेर्यपठेन्नरः I
प्रातः प्रातः समुत्थाय सर्वत्र विजयी भवेत् II ४ II

II इति श्रीमल्हारि म्हाळसाकांत प्रातःस्मरणं II

ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हाळसा भूषितांकम l
श्वेताश्वम् खडःग हस्तं विबुधबुधगणै सेव्यमानं कृतार्थे l
युक्तांघ्रि दैत्यमुन्ध्री डमरु विलसितं नैशचूर्णाभिरामम l
नित्यं भक्तेषु तुष्टं श्वगण परिवृत्तं नित्यमोङ्काररूपम् ll

मल्लारिं जगदानाथं त्रिपूरारिं जगत्गुरूम्
मणिघ्नं म्हालसाकांतं वंदेहं कुलदैवतम्

आदिरुद्र महादेव मल्लारिं परमेश्वरम्
विश्वरुप विरुपाक्षं वन्देहं भक्तवत्सलम्

प्रियाणानंद गंगा महालसाभ्यां सहिताय
श्री मार्तण्डभैरवरूपाय श्रीमल्लरये नमः |

स्कंदनाभि समुद्रभूते | श्रीमैरालप्रियकरि |
गौरीप्रिय ताडिदगौरी | लक्ष्मी सुते नमस्तुते |

ॐ अश्वरुधाय विद्महे | म्हालासाकांताय धीमही |
तन्नो मल्हारी प्रचोदयात ||

ॐ शिवशक्ति विद्महे | मार्तण्डभैरवाय धीमही |
तन्नो मल्हारी प्रचोदयात ||

|| ॐ नमो मार्तण्ड भैरावय नमः ||

सदानंदाचा येळकोट येळकोट येळकोट

येळकोट येळकोट जय मल्हार

कुलदैवत श्रीखंडोबा मल्हारी म्हाळसाकांता मार्तण्ड भैरवा कड़ेपठारचा राजा सदानंदाचा येळकोट मायबाप धनी महाराज मालक स्वामी !

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs