Blog Views

शिवसहस्रनामस्तोत्रं

|| शिवसहस्रनामस्तोत्रं शिवपुराणान्तर्गतम् ॥ सूत उवाच । श्रूयतां भो ऋषिश्रेष्ठ येन तुष्टो महेश्वरः । तदहं कथयाम्यद्य शिवं नामसहस्रकम् ॥ १॥ श्री विष्णुरुवाच । शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः । अर्थिगम्यः सदाचारः शर्वः शम्भुर्महेश्वरः ॥ २॥ चन्द्रापीडश्चन्द्रमौलिर्विश्वं विश्वम्भरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ ३॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ ४॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः । वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५॥ विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः । सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६॥ ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः । तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७॥ पाठभेद ब्रह्माण्डहृज्जटी कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । पाठभेद प्रणतात्मकः उन्नद्ध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८॥ पाठभेद उन्नध्रः दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः । अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९॥ कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः । समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधीः ॥ १०॥ विशालाक्षो मृगव्याधः सुरेशस्सूर्यतापनः । धर्मधाम क्षमाक्षेत्रं भगवान् भगनेत्रभित् ॥ ११॥ पाठभेद धर्माध्यक्षः उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परन्तपः । दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ १२॥ श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः । लोककर्ता मृगपतिर्महाकर्ता महौषधिः ॥ १३॥ सोमपोमृतपः सौम्यो महातेजा महाद्युतिः । तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १४॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १५॥ अजातशत्रुरालोकसम्भाव्यो हव्यवाहनः । लोककारो वेदकरः सूत्रकारः सनातनः ॥ १६॥ महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत् सुधीः ॥ १७॥ धातृधामा धामकरः सर्वगः सर्वगोचरः । ब्रह्मसृग्विश्वसृक् सर्गः कर्णिकारप्रियः कविः ॥ १८॥ शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः । गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९॥ विजितात्मा विधेयात्मा भूतवाहनसारथिः । सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः ॥ २०॥ कामदेवः कामपालो भस्मोद्धूलितविग्रहः । भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ २१॥ समावर्तोऽनिवृत्तात्मा धर्मपुञ्जः सदाशिवः । अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥ २२॥ दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ २३॥ शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः । भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४॥ पाठभेद भस्मशुद्धिकरोऽभीरु असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् । हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५॥ महाह्रदो महागर्तः सिद्धो बृन्दारवन्दितः । व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः ॥ २६॥ अमृतोमृतपः श्रीमान् पाञ्चजन्यः प्रभञ्जनः । पाठभेद पञ्चजन्यः पञ्चविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७॥ सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः । वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८॥ आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः । पाठभेद श्रमणः प्रमाणभूतो दुर्ज्ञेयः सुवर्णो वायुवाहनः ॥ २९॥ धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः । सत्यः सत्यपरोऽदीनो धर्माङ्गो धर्मशासनः ॥ ३०॥ अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः । अभिचार्यो महामायो विश्वकर्मविशारदः ॥ ३१॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ३२॥ कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः । तरस्वी तारको धीमान् प्रधानः प्रभुरव्ययः ॥ ३३॥ लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः । पाठभेद लोकपालोऽन्तरात्मा च वेदशास्त्रार्थतत्वज्ञो नियमो नियताश्रयः ॥ ३४॥ चन्द्रः सूर्यः शनिः केतुर्वराङ्गो विद्रुमच्छविः । भक्तिवश्यः परं ब्रह्मा मृगबाणार्पणोऽनघः ॥ ३५॥ पाठभेद परब्रह्म अद्रिरद्र्यालयः कान्तः परमात्मा जगद्गुरुः । सर्वकर्मालयस्तुष्टो मङ्गल्यो मङ्गलावृतः ॥ ३६॥ महातपा दीर्घतपाः स्थविष्ठः स्थविरो धृवः । अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७॥ संवत्सरकरो मन्त्रः प्रत्ययः सर्वतापनः । अजः सर्वेस्वरः सिद्धो महातेजा महाबलः ॥ ३८॥ योगी योग्यो महारेताः सिद्धिः सर्वादिरग्रहः । वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९॥ सुकीर्तिः शोभनः स्रग्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४०॥ अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् । कमण्डलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१॥ अतीन्द्रियो महामायः सर्ववासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाबलः ॥ ४२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३॥ अनिर्देश्यवपुः श्रीमान् सर्वाचार्यमनोगतिः । बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४॥ ओजस्तेजो द्युतिधरो जनकः सर्वशासकः । नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥४५॥ पाठभेद नित्यनृत्यः स्पष्टाक्षरो बुधो मन्त्रः समानः सारसम्प्लवः । युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ४६॥ इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशोधनः । तीर्थरूपस्तीर्थनामा तीर्थदृश्यस्तु तीर्थदः ॥ ४७॥ अपां निधिरधिष्ठानं विजयो जयकालवित् । पाठभेद दुर्जयो प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८॥ विमोचनः सुरगणो विद्येशो बिन्दुसंश्रयः । वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९॥ करणं कारणं कर्ता सर्वबन्धविमोचनः । व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ५०॥ गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः । वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१॥ वीरचूडामणिर्वेत्ता चिदानन्दो नदीधरः । आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२॥ वालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः । पाठभेद बालखिल्यो अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३॥ मघवान् कौशिको गोमान् विरामः सर्वसाधनः । मघवाकौशिको ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४॥ अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसः । पाठभेद दण्डो परमार्थः परो मायी शम्बरो व्याघ्रलोचनः ॥ ५५॥ पाठभेद परोमायः संवरो रुचिर्बहुरुचिर्वैद्यो वाचस्पतिरहस्पतिः । रविर्विरोचनः स्कन्दः शास्ता वैवस्वतो यमः ॥ ५६॥ युक्तिरुन्नतकीर्तिश्च सानुरागः पुरञ्जयः । कैलासाधिपतिः कान्तः सविता रविलोचनः ॥ ५७॥ विश्वोत्तमो वीतभयो विश्वभर्ताऽनिवारतः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ५८॥ दूरश्रवो विश्वसहो ध्येयो दुस्स्वप्ननाशनः । उत्तारणो दुष्कृतिहा विज्ञेयो दुस्सहोऽभवः ॥ ५९॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः । विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः ॥ ६०॥ जननो जनजन्मादिः प्रीतिमान्नीतिमान् ध्रुवः । वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१॥ प्रणवः सत्पथाचारो महाकोशो महाधनः । जन्माधिपो महादेवः सकलागमपारगः ॥ ६२॥ तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुविभूषणः । पाठभेद विष्णुर्विभू ऋषिर्ब्राह्मण ऐश्वर्यं जन्ममृत्युजरातिगः ॥ ६३॥ पञ्चयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः । पाठभेद पञ्चतत्त्व आत्मयोनिरनाद्यन्तो वत्सलो भक्तलोकधृक् ॥ ६४॥ पाठभेद अनाद्यन्तो ह्यात्मयोनिर् गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः । शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५॥ अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः । स्वयञ्ज्योतिर्महाज्योतिस्तनुज्योतिरचञ्चलः ॥ ६६॥ पिङ्गळः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः । ज्ञानस्कन्दो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७॥ पाठभेद स्कन्धो भगो विवस्वानादित्यो गतपारो बृहस्पतिः । कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८॥ उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः । पाठभेद सदसन्त्रपः नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९॥ पवित्रः पापहारी च मणिपूरो नभोगतिः । पाठभेद पापनाशश्च हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः ॥ ७०॥ उष्णो ग्रहपतिः कृष्णः समर्थोनर्थनाशनः । अधर्मशत्रुरज्ञेयः पुरुहूतः पुरश्रुतः ॥ ७१॥ ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२॥ हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः । आरोग्यो नयनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३॥ नमना? ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः । पाठभेद वसुर्धामा मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४॥ पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः । निरावरणनिर्वारो वैरञ्च्यो विष्टरश्रवाः ॥ ७५॥ आत्मभूरनिरुद्धोत्रिर्ज्ञानमूर्तिर्महायशाः । लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६॥ व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः । अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७॥ आयुः शब्दपतिर्वाग्मी प्लवनः शिखिसारथिः । असंसृष्टोऽतिथिः शत्रुप्रमाथी पादपासनः ॥ ७८॥ वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥ ७९॥ वृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा । पाठभेद बृहदश्वो निदाघस्तपनो मेघभक्षः परपुरञ्जयः ॥ ८०॥ सुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः । वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१॥ अङ्गिरा गुरुरात्रेयो विमलो विश्वपावनः । पावनः पुरजिच्छक्रस्त्रैविद्यो वरवाहनः ॥ ८२॥ पाठभेद नववारणः मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः । जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३॥ पाठभेद बलनिधिः यः? अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः । शैलो गगनकुन्दाभो दानवारिररिन्दमः ॥ ८४॥ चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ ८५॥ आम्नायोऽथ समाम्नायस्तीर्थदेवः शिवालयः । बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ८६॥ न्यायनिर्णायको नेयो न्यायगम्यो निरञ्जनः । पाठभेद न्यायी सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ८७॥ पाठभेद शास्त्र मुण्डी विरूपो विकृतो दण्डी नादी गुणोत्तमः । पाठभेद मुण्डो दानी पिङ्गलाक्षो हि बह्वक्षो नीलग्रीवो निरामयः ॥ ८८॥ पाठभेद जनाध्यक्षो सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् । पद्मासनः परञ्ज्योतिः पारम्पर्यफलप्रदः ॥ ८९॥ पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः । परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ९०॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामित्रो देवासुरमहेस्वरः ॥ ९१॥ देवासुरेश्वरो दिव्यो देवासुरमहाश्रयः । देवदेवोऽनयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ ९२॥ सद्यो महासुरव्याधो देवसिंहो दिवाकरः । विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ ९३॥ शिवज्ञानरतः श्रीमान् शिखी श्रीपर्वतप्रियः । वज्रहस्तः सिद्धखड्गो नरसिंहनिपातनः ॥ ९४॥ ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः । नन्दी नन्दीश्वरोऽनन्तो नग्नव्रतधरः शुचिः ॥ ९५॥ लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः । स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६॥ बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसम्भवः । पाठभेद धर्मकृत् दम्भो लोभोऽथ वै शम्भुः सर्वभूतमहेश्वरः ॥ ९७॥ पाठभेद लोभोऽर्थविच्छम्भुः श्मशाननिलयस्त्र्यक्षः सेतुरप्रतिमाकृतिः । लोकोत्तरस्फुटो लोकस्त्र्यम्बको नागभूषणः ॥ ९८॥ अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । पाठभेद मयद्वेषी हीनदोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥ ९९॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । अकालः सकलाधारः पाण्डुराभो मृडो नटः ॥ १००॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सन्मार्गपः प्रियोऽधूर्तः पुण्यकीर्तिरनामयः ॥ १०१॥ मनोजवस्तीर्थकरो जटिलो नियमेश्वरः । जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ॥ १०२॥ सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकण्टकः । कलाधरो महाकालभूतः सत्यपरायणः ॥ १०३॥ लोकलावण्यकर्ता च लोकोत्तरसुखालयः । चन्द्रसञ्जीवनः शास्ता लोकग्राहो महाधिपः ॥ १०४॥ लोकबन्धुर्लोकनाथः कृतज्ञः कृत्तिभूषितः । अनपायोऽक्षरः कान्तः सर्वशस्त्रभृतां वरः ॥ १०५॥ पाठभेद शास्त्र तेजोमयो द्युतिधरो लोकमानी घृणार्णवः । शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०६॥ ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः । तुम्बवीणो महाकायो विशोकः शोकनाशनः ॥ १०७॥ त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः । अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥ १०८॥ परः शिवो वसुर्नासासारो मानधरो यमः । ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०९॥ वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासी सदागतिः ॥ ११०॥ हिरण्यगर्भो द्रुहिणो भूतपालोथ भूपतिः । सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः ॥ १११॥ देवप्रियो देवनाथो देवको देवचिन्तकः । विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ ११२॥ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्तकः ॥ ११३॥ सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः । भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११४॥ अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः । निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥ ११५॥ सत्त्ववान् सात्त्विकः सत्यः कृतस्नेहः कृतागमः । अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥ ११६॥ सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः । नन्दिस्कन्दो धरो धुर्यः प्रकटप्रीतिवर्धनः ॥ ११७॥ अपराजितः सर्वसहो गोविन्दः सत्ववाहनः । अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११८॥ वाराहशृङ्गधृक् शृङ्गी बलवानेकनायकः । शृतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥ ११९॥ श्रीवत्सलः शिवारम्भः शान्तभद्रः समो यशः । भूयशो भूषणो भूतिर्भूतिकृद् भूतभावनः ॥ १२०॥ अकम्पो भक्तिकायस्तु कालहानिः कलाविभुः । सत्यव्रती महात्यागी नित्यः शान्तिपरायणः ॥ १२१॥ परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः । शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२२॥ अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः । स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः ॥ १२३॥ शिखण्डी कवची शूली जटी मुण्डी च कुण्डली । अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२४॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः । वेद्यश्च वै वियोगात्मा परावरमुनीश्वरः ॥ १२५॥ पाठभेद सप्तावर अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः । सुरेशः शरणः सर्वः शब्दः प्रतपतां वरः ॥ १२६॥ कालपक्षः कालकालः सुकृती कृतवासुकिः । महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥ १२७॥ द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । विश्वतः सम्प्रवृत्तस्तु व्यूढोरस्को महाभुजः ॥ १२८॥ सर्वयोनिर्निराटङ्को नरनारायणप्रियः । पाठभेद निरातङ्को निर्लेपो यतिसङ्गात्मा निर्व्यङ्गो व्यङ्गनाशनः ॥ १२९॥ स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निराकुलः । पाठभेद स्तुति निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १३१॥ प्रशान्तबुद्धिरक्षुण्णः सङ्ग्रहो नित्यसुन्दरः । वैयाघ्रधुर्यो धात्रीशः सङ्कल्पः शर्वरीपतिः ॥ १३२॥ परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः । सोमो रसज्ञो रसदः सर्वसत्वावलम्बनः ॥ १३२ एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः । प्रार्थयामास शम्भुं वै पूजयामास पङ्कजैः ॥ १३३॥ ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः । महद्भूतं सुखकरं तदेव शृणुतादरात् ॥ १३४॥ इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs