श्रीजगदंबेची
आरती
जयदेवि
जगदंब सचित्सुखमोर्ते । आरति पदकमले ते विमलेsखिलहृत्स्थे ॥धृ०॥
मूलाधारे
वेदाधारे त्वां वन्दे । देवेडितसत्सेवितपदपद्मे सुखदे ।
भक्तमनोरथपूर्णे
सत्कृतिपूर्णमुदे । मुदमर्पय मयि मातर्माधीशे परदे ॥१॥
सृष्टिस्थितिलयकारिणि
दानवरिपुधात्री । शमदमसाधनदात्री वरदेशिकदात्री ।
छात्रीकृतर्षिसुरवरगणवन्दितसत्री
। सप्तत्रिसप्तफलदे वेदविदां कत्रीं ॥२॥
अंब
श्रीरेणूके मात: श्रीकाले । दुर्गे दुर्गमसंवित्सुखदे भवविमले ।
कमलाक्षी
कमलोद्भवमातर्ज्ञानबले । अबले निधेहि मयि ते बलमीश्वरि सुबले ॥३॥
श्रीलक्ष्मी:
श्रीगौरि वागीश्वरि मात: । तारय मां भवभीतं भीतजगत्यात: ।
भवहरिविधिविनुते
निर्गुणगुणचेत: । विद्याविद्ये रूपे दर्शय मे मात: ॥४॥