Blog Views

ll श्री गणेश पंचरत्न स्तोत्र ll

ll श्री गणेश पंचरत्न स्तोत्र ll

मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् | 
कलाधरावतंसकं विलासि लोकरक्षकम् |
अनायकैक नायकं विनाशितेभदैत्यकम् |
नताशुभाशुनाशकं नमामि तं विनायकम् ||१||


नतेतरातिभीकरं नवोदितार्कभास्वरम् | 
नमत्सुरारि निर्जरं नताधिकापदुद्धरम् |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं | 
महेश्वरं तमाश्रये परात्परं निरन्तरम् ||२||


समस्त लोकसंकरं निरस्तदैत्यकुंजरम्| 
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्|
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् | 
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्||३||


अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् | 
पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्|
प्रपंच नाशभीषणं धनंजयादि भूषणम्| 
कपोलदानवारणं भजे पुराणवारणम् ||४||


नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् | 
अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्|
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम् | 
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्||५||


फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम् | 
प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम् |
अरोगितामदोषतां सुसाहितीं सुपुत्रताम् | 
समाहितायु - रष्टभूतिमभ्युपैति सोSचिरात्| |

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs