श्रीपादअष्टक
| वेदान्तवेद्योवरयोगिरूपं । जगत्प्रकाशं सुरलोकपूज्यं ।।।
इष्टार्थसिद्धी करुणाकरेशं । श्रीपादराजं शरणं प्रपद्ये।। १ ।।
योगीशरूपं परमात्मवेषं । सदानुरागं सहका्मसुरूपं।।
वरप्रसादं विबुधैकसेव्यं । श्रीपादराजं शरणं प्रपद्ये ।। २ ।।
काषायवस्त्रं करदंडधारिणं । कमण्डलु पद्मरेण शंखम् ।।
चक्रगदाभूषितभूषणाढ्यम् । श्रीपादराजं शरणं प्रपद्ये ।।३।।
भूलोकसारं भुवनैकनाथ । नाथादिनाथं नरलोकनाथम् ।।
कृष्णावतारं करुणाकटाक्षं । श्रीपादराजं शरणं प्रपद्ये ।। ४।।
लोकाभिरामं गुणभूषणाढ्यम् । तेजोमुनि श्रेष्ठमुनिवरेण्यं ।।।
समस्तदुःखानि भयानिशांत । श्रीपादराजं शरणं प्रपद्ये ।।५।।
कृष्णासुतीरे बसातेप्रसिद्ध । श्रीपादश्रीवल्लभ योगिमूर्तिम् ।।
सर्वेजनैश्चिंतितकल्पवृक्षं। श्रीपादराजं शरणं प्रपद्ये ।।६।।