श्री शाकंभर्यष्टकम्
शक्तिः
शांभवविश्र्वरुपमहिमा मांगल्यमुक्तामणि
घंटा
शुलमसिं लिपिं च दधतीं दक्षैश्र्चतुर्भिः करैः ॥
वामैर्बाहुभिरर्घ्यशेषभरितं
पात्रं च शीर्षं तथा
चक्रं खेटकमंधकारिदयिता त्रैलोक्यमाता शिवा ॥ १ ॥
देवी
दिव्यसरोजपादयुगुले मंजुक्कणन्नुपुरा
सिंहारुढकलेवरा
भगवती व्याघ्रांबरावेष्टिता ॥
वैडूर्यादि
महार्घरत्नविलसन्नक्षत्रमालोज्ज्वला
वाग्देवी
विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २ ॥
ब्रह्माणी
च कपालिनी सुयुवती राद्री त्रिशूलान्विता
नाना
दैत्यनिबर्हिणी नृशरणा शंखासिखेटायुधा ॥
भेरी
शंख मृदंग घोषमुदिता शूलिप्रिया चेश्र्वरी
माणिक्याढ्य
किरीटकांतवदना त्रैलोक्यमाता शिवा ॥ ३ ॥
वंदे
देवी भवार्तिभंजनकरी भक्तप्रिया मोहिनी
मायामोहमदान्धकारशमनी
मत्प्राणसंजीवनी ॥
यंत्रं
मंत्रं जपौ तपो भगवती माता पिता भ्रातृका
विद्या
बुद्धिधृती गतिश्र्च सकल त्रैलोक्यमाता शिवा ॥ ४ ॥
श्रीमातस्त्रिपुरे
त्वमलणिलया स्वर्गादिलोकांतरे
पाताले
जलवाहिनी त्रिपथगा लोकत्रये शंकरी ॥
त्वं
चाराघकभाग्यसंपदविनी श्रीमूर्ध्नि लिंगांकिता
त्वां
वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ५ ॥
श्रीदुर्गे
भगिनीं त्रिलोकजननीं कल्पांतरे डाकिनीं
वीणापुस्तकधारिणीं
गुणमणिं कस्तूरिकालेपनीं ॥
नानारत्नविभूषणां
त्रिनयनां दिव्यांबरावेष्टितां
वंदे
त्वां भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ६ ॥
नैर्ऋत्यां
दिशि पत्रतीर्थममलम मूर्तित्रये वासिनी
सांमुख्या
च हरिद्रतीर्थमनघं वाप्यां च तैलोदकं ॥
गंगादित्रयसंगमे
सकुतुकं पीतोदके पावने
त्वां
वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ७ ॥
द्वारे
तिष्ठति वक्रतुंडगणपः क्षेत्रस्य पालस्ततः
शक्रेड्या
च सरस्वती वहति सा भक्तिप्रिया वाहिनी ॥
मध्ये
श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी
त्वां
वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ८ ॥
शाकंभर्यष्टकमिदं
यः पठेत्प्रयतः पुमान् ।
स
सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९ ॥
॥ इति
श्रीमच्छंकराचार्यविरचितं शाकम्भर्यष्टकं संपूर्णम् ॥