Blog Views

॥व्यंकटेश स्तोत्रम्॥ १

व्यंकटेश स्तोत्रम

॥अथ व्यंकटेश स्तोत्रम्॥
कमला कुच चूचुक कुङ्कुमतो
नियतारुणितातुल नीलतनो।
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते ||१||

सचतुर्मुखषण्मुखपञ्चमुख
प्रमुखाखिलदैवतमौलिमणे।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ||२||

अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ||३||

अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात्।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ||४||

कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात्।
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये ||५||

अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते।
रघुनायक राम रमेश विभो
वरदोभव देव दयाजलधे ||६||

अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहं।
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराम मये ||७||

सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुखायममोघशरं।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे ||८||

विना वेङ्कटेशं न नाथो नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ||९||

अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयाऽऽगत्य सेवां करोमि।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ||१०||

अज्ञानिना मया दोषान्
अशेषान्विहितान् हरे।
क्षमस्व त्वं क्षमस्व त्वं
शेषशैल शिखामणे ||
॥इति वेङ्कटेश स्तोत्रम्॥


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs