शनि स्तोत्र
नम: कृष्णाय नीलाय शितिकण् निभाय च।
नम: कालाग्निरूपाय कृतान्ताय च वै नम: ॥
नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्रय शुष्कोदर भयाकृते॥
नम: पुष्कलगात्रय स्थूलरोम्णेऽथ वै
नम:।
नमो दीर्घायशुष्काय कालदष्ट्र
नमोऽस्तुते॥
नमस्ते कोटराक्षाय दुख्रर्नरीक्ष्याय
वै नम: ।
नमो घोराय रौद्राय भीषणाय कपालिने॥
नमस्ते सर्वभक्षाय वलीमुखायनमोऽस्तुते।
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय
च ॥
अधोदृष्टे: नमस्तेऽस्तु संवर्तक
नमोऽस्तुते।
नमो मन्दगते तुभ्यं निरिस्त्रणाय
नमोऽस्तुते ॥
तपसा दग्धदेहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै
नम: ॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज
सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात्
॥
देवासुरमनुष्याश्च सि विद्याधरोरगा:।
त्वयाविलोकिता: सर्वेनाशंयान्तिसमूलत:॥
प्रसाद कुरु मे देव वाराहोऽहमुपागत।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबल:
॥