Blog Views

|| मुद्गलपुराणे श्री गणेश स्तोत्र ||

|| मुद्गलपुराणे श्री गणेश स्तोत्र ||

श्री गणेशाय नमः ।
स्कन्द उवाच :
नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असंप्रज्ञात मूर्ध्ने ते तयोर्योगमयाय च ॥1

वामाङ्ग भ्रान्तिरूपात् सिद्धिसर्वप्रदप्रभो ।
भ्रान्तिधारकरूपाव बुद्धिस्ते दक्षिणाङ्ग ते ॥2

मायासिद्धिस्तथादेवं मायिकोबुद्धिसंज्ञितः ।
तयोर्योगे गणेश ! त्वम् स्थितोऽसि नमोस्तुते ॥3

जगद्-रूपोगतारष्ट नकारो ब्रह्मवाचकः
तयोर्योगे हि गणपो नाम तुभ्यम् नमोनमः ॥4

चतुर्विधम् जगत्-सर्वम् ब्रह्मतत्त्वप्रदात्मकं ।
हस्ताश्चत्वार एवम् ते चतुर्भुज नमोऽस्तुते ॥5

स्वसंवेद्यम् च यद्-ब्रहम तत्-तत् खेलकरो भवान् ।
तेन स्वानन्दवासी त्वम् स्वानन्दपतये नमः ॥6

त्वम् त्वम् चरसि भक्तानाम् तेषाम् वृद्धि समस्थितः ।
चौरवत् तेन ते भूत वै मूषको वाहनम् प्रभो ॥7

जगति ब्रह्मणि स्थित्वा भोगान् भुन्क्षि स्व-योगतः ।
जगद्भिर्ब्रह्मभिस्तेन तिष्ठितम् ज्ञाय तेन च ॥8

चौरवद्-भोगकर्त्ता त्वम् तेन ते वाहनम् परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥9

किम् स्तौमि त्वाम् गदाधीशः योगशान्तिधरम् परो ।
वेदादयोयुक्षान्तिम् अतो देवम् नमाम्यहम् ॥10

इति स्तोत्रम् समाकर्ण्य गणेशस्तमुवाचतः ।
वरं ब्रूणु महाभाग दास्यामि दुर्लभम् न ते ॥11

त्वयाकृतमिदम् स्तोत्रम् योगशान्तिप्रदम् भवेत् ।
मया भक्तिकरं स्कन्द सर्वसिद्धिप्रदम् तथा ॥12

यं यं इच्छसि तं तं वै दास्यमि स्तोत्रयन्त्रितः ।
पठते श्रुण्वते नित्यम् कार्त्तिकेय विशेषतः ॥13

इति श्रीमुद्गलपुराणान्तर्वर्ती गणेशस्तोत्रं समाप्तम् ॥


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs