Blog Views

।। औदुंबरपादुकास्तोत्रम् ।।

।। औदुंबरपादुकास्तोत्रम् ।।

वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम्।
दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम्।।१।।


नमामि सततं दत्तमौदुम्बरनिवासिनम्।
यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम्।।२।।


कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा।
औदुम्बराः कल्पवृक्षाः सर्वतः सुखदा सदा।।३।।


भक्तवृन्दान्दर्शनतः पुरुषार्थचतुष्टयम्।
ददाति भगवान् भूमा सच्चिदानन्दविग्रहः।।४।।


जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः।
ब्रह्मवृन्दं ब्रह्मसुखं ददाति समदृष्टितः।।५।।


कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी।
यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम्।।६।।


पादुकारूपियतिराण्नरसिंहसरस्वती।
राजते राजराजश्रीदत्तश्रीपादवल्लभः।।७।।


नमामि गुरुमूर्ते तं तापत्रयहरं हरिम्।
आनंदमयमात्मानं नवभक्त्या सुखप्रदम्।।८।।


करवीरस्थविदुषमूढपुत्रं विनिन्दितम्।
छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु।।९।।


।। इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं औदुम्बरपादुकास्तोत्रं संपूर्णम् ।।

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs