||नवग्रहपीडाहरस्तोत्र||
श्री गणेशाय नमः|
ग्रहाणामादिरादित्यो लोकरक्षणकारक: |
विषमस्थानसम्भूतां पीडां हरतु मे रवि: ||
रोहिणीशः सुधामूर्ति: सुधागत्रः सुधाशनः |
विषमस्थानसंभूतां पीडां हरतु मे विधु: ||
भूमिपुत्रो महातेजां जगतां भयकृत सदा |
वृष्टिकृदृष्टीहर्ता च पीडां हरतु मे कुज: ||
उत्पातरुपो जगतां चन्द्रपुत्रो महाद्युति: |
सूर्यप्रियकरो विद्वान पीडां हरतु मे बुधः||
देवमन्त्री विशालाक्षः सदा लोकहिते रतः |
अनेकशिष्येसम्पूर्णः पीडां हरतु मे गुरु: ||
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामति: |
प्रभुस्ताराग्रहाणांश्च पीडां हरतु मे भृगु: ||
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः |
मन्दचारः प्रसन्नात्मा, पीडां हरतु मे शनि: ||
महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः |
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी: ||
अनेकरुपवर्णैश्च शतशोSथ सहस्त्रशः |
उत्पातरुपो जगतां पीडां हरतु मे तमः ||
कुंडलीमधे नवग्रह अशुभ स्थानी पडले असतील तर , तसेच अशुभ ग्रहांची पीडा नष्ट व्हावी, यासाठी वरील
स्तोत्राचा पाठ करतात.