Blog Views

||नवग्रहपीडाहरस्तोत्र||

||नवग्रहपीडाहरस्तोत्र||

श्री गणेशाय नमः|

ग्रहाणामादिरादित्यो लोकरक्षणकारक: |
विषमस्थानसम्भूतां पीडां हरतु मे रवि: ||

रोहिणीशः सुधामूर्ति: सुधागत्रः सुधाशनः |
विषमस्थानसंभूतां पीडां हरतु मे विधु: ||

भूमिपुत्रो महातेजां जगतां भयकृत सदा |
वृष्टिकृदृष्टीहर्ता च पीडां हरतु मे कुज: ||

उत्पातरुपो जगतां चन्द्रपुत्रो महाद्युति: |
सूर्यप्रियकरो विद्वान पीडां हरतु मे बुधः||

देवमन्त्री विशालाक्षः सदा लोकहिते रतः |
अनेकशिष्येसम्पूर्णः पीडां हरतु मे गुरु: ||

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामति: |
प्रभुस्ताराग्रहाणांश्च पीडां हरतु मे भृगु: ||

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः |
मन्दचारः प्रसन्नात्मा, पीडां हरतु मे शनि: ||

महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः |
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी: ||

अनेकरुपवर्णैश्च शतशोSथ सहस्त्रशः |
उत्पातरुपो जगतां पीडां हरतु मे तमः ||


कुंडलीमधे नवग्रह अशुभ स्थानी पडले असतील तर , तसेच अशुभ ग्रहांची पीडा नष्ट व्हावी, यासाठी वरील स्तोत्राचा पाठ करतात.

 

 


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs