|| श्री
दुर्गासप्तशती सार ||
या
माया मधुकैट्भप्रमथनी या महिषोन्मूलिनी |
या धुम्रेक्षणचंडअमुंड्मथनी या रक्तबीजाशनी |
या धुम्रेक्षणचंडअमुंड्मथनी या रक्तबीजाशनी |
शक्ती:
शुंभनिशुंभ दैत्यदलीनी, या सिद्धीलक्ष्मी: परा |
सा चंडी नवकोटीमूर्तिसहिता मां पातु विश्वेश्वरी ||१||
सा चंडी नवकोटीमूर्तिसहिता मां पातु विश्वेश्वरी ||१||
स्तुता
सुरै: पुर्वमभीष्टसंश्रयात्तथा सुरेंद्रेण दिनेषु सेविता |
करोतु सा नः शुभहेतुरीश्वरी शुभानी भद्राण्यभिहन्तु चापदः ||२||
करोतु सा नः शुभहेतुरीश्वरी शुभानी भद्राण्यभिहन्तु चापदः ||२||
या
सांप्रतं चोद्धतदैत्यतापितैरस्माभिरीषा च सुरैर्नमस्यते |
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||३||
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||३||
या
च स्म्रुता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभि: |
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||४||
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||४||
सर्वाबाधा
प्रशमनं त्रैलोक्यस्याखिलेश्वरी |
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ||५||
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ||५||
सर्वमंगल
मांगल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ||६||
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ||६||
स्रुष्टीस्थितिविनाशाम्
शक्तिभूते सनातनी |
गुणाश्रये गुणमये नारायणी नमोस्तुते ||७||
गुणाश्रये गुणमये नारायणी नमोस्तुते ||७||
शरणागतदीनार्त
परित्राण परायणे |
सर्वस्यार्तिहरे देवी नारायणी नमोस्तुते ||८||
सर्वस्यार्तिहरे देवी नारायणी नमोस्तुते ||८||
सर्वस्वरुपे
सर्वेशे सर्वशक्तिसमन्विते|
भयेभ्यस्राहि नो देवी दुर्गे देवी नमोस्तुते ||९||
भयेभ्यस्राहि नो देवी दुर्गे देवी नमोस्तुते ||९||