श्री कालभैरव स्तोत्र
नमो भैरवदेवाय नित्यायानंद मूर्तये ।
विधिशास्त्रांत मार्गाय वेदशास्त्रार्थ दर्शिने ॥ १ ॥
दिगंबराय कालाय नम: खट्वांग धारिणे ॥
विभूतिविल सद्भाल
नेत्रायार्धेंदुमोलिने ॥ २ ॥
कुमारप्रभवे तुभ्यं बटुकाय महात्मने ।
नमोsचिंत्य
प्रभावाय त्रिशूलायुधधारिणे ॥ ३ ॥
नमः खड्गमहाधार ह्रतत्रैलोक्य भितये ।
पुरितविश्र्व विश्र्वाय विश्र्वपालायते
नमः ॥ ४ ॥
भुतावासाय भूताय भूतानां पतये नमः ।
अष्टमूर्ते नमस्तुभ्यं कालकालायते नमः
॥ ५ ॥
कंकाला याति घोराय क्षेत्रपालाय कामिने
।
कलाकाष्ठादिरुपाय कालाय क्षेत्र वासीने
॥ ६ ॥
नमः क्षत्रजित तुभ्यं विराजे
ज्ञानशालिने ।
विधानां गुरवे तुभ्यं निधीनांपतये नमः
॥ ७ ॥
नमः प्रपंच दोर्दंड दैत्यदर्प विनाशिने
।
निज भक्तजनोद्दाम हर्ष प्रवर दायिने ॥
८ ॥
नमो दंभारिमुख्याय नामैश्र्वर्याष्ट
दायिने ।
अनंत दुःख संसार पारावारांत दर्शने ॥ ९
॥
नमो दंभाय मोहाय द्वेषायोच्चोटकारिणे ।
वशंकराय राजन्य मौलिन्यस्य निजांघ्रये
॥ १० ॥
नमो भक्तापदा हंत्रे स्मृतिमात्रार्थ
दर्शिने ।
आनंदमूर्तये तुभ्यं स्मशान निलयायते ॥
११ ॥
वेताळभूत कुश्मांड ग्रहसेवा विलासिने ।
दिगंबराय महते पिशाचाकृति शालिने ॥ १२
॥
नमो ब्रह्मादिभिर्वंद्द पदरेणु वरायुषे
।
ब्रह्मादि ग्रास दक्षाय निःफलाय नमो
नमः ॥ १३ ॥
नमः काशीनिवासाय नमो दंडकवासिने ।
नमोsनंत प्रबोधाय
भैरवाय नमो नमः ॥ १४ ॥
श्री कालभैरव स्तोत्र संपूर्णम् ॥ श्री
कालभैरवार्पणंsस्तु ॥
शुभं भवतु ॥