॥ श्रीगणेशगौर्यादि मातृका ॥
ॐसमिपेमातृवर्गस्य
सर्वविघ्न हरंसदा ॥
त्रैलोक्य
पूजितं देवं गणेशं स्थापयाम्यहं॥ ॥
ॐगणेशाय
नम:॥१॥
हिमाद्रि
तनयां देविं वरदां दिव्य भूषितां| लंबोदरस्यजननींगौरिंआवाहयाम्यहं ॥
ॐगोर्यै
नम:॥२॥
सुवर्णांभांपद्महस्तांविष्णो
र्वक्षस्थल स्थितां॥
त्र्यैलोक्य
पूजितां देंविं पद्मां आवाहयाम्यहं॥
ॐपद्मायै
नम:॥३॥
दिव्यरुपां
विशालाक्षीं शुचिं कुंडल धारिणीं॥
देवराज
प्रियांभद्रां शचि मावाहयाम्यहं॥
॥ॐशच्यै
नम:॥४॥
वैवस्वतकृत
फुल्लाब्ज तुल्याभांपद्म वासिनीम्॥
बुध्दिप्रसादिनींसौम्यांमेधामावाहयाम्यहं॥
॥ॐमेधायै
नम:॥५॥
जगत्सृष्टिकरींधात्रींरुपेनचव्यवस्थितां॥
ॐकाराख्यां
भगवतिं सावित्रिमावा हयाम्यहं ॥ ॐसावित्र्यै नम:॥६॥
विष्णुरुद्रार्क
देवानां शरिरेषुव्यव स्थितां। त्र्यैलोक्यवासिनीं देवीं विजयामावाह याम्यहं॥
॥विजयायै
नम:॥७॥
दैत्यरक्षःक्षय
करीं देवानामभयप्रदां। गीर्वाणवंदितादेवींजया मावाहयाम्यहं॥
॥ॐजयायै
नम: ॥८॥
मयूरवाहनांदेवीँ
शक्तिखड्ग धनुर्धराम॥
आवाहयेदेवसेनां
तारकासुरमर्दिनीं॥
॥ॐदेवसेनायै
नम:॥९॥
कव्यमादायसततंपितृभ्योया
प्रयच्छति॥
पितृ
लोकार्चितांदेवीँ स्वधा मावाहयाम्यहं॥
ॐस्वधायै
नम:॥१०॥
हविर्गृहित्वासततं
देवेभ्योया प्रयच्छति। वन्हिप्रियाचसास्वाहासमागच्छतुसाध्वरे॥
॥ॐ
स्वाहायै नम:॥११॥
आवाहयाम्यहं
मातःसकला लोक पूजिताः॥
सर्वकल्याण
रूपिण्यो वरदा दिव्य भूषिता:॥
ॐमातृभ्यो
नम:॥१२॥
आवाहयेल्लोकमातृर्जयंतीप्रमुखाःशुभाः ॥ नानाभीष्टप्रदाःशांता सर्वलोकहिता वहाः॥
ॐलोकमातृभ्यो
नम:॥१३॥
नमःस्तुष्टिकरींदेवींलोकानुग्रहकर्मणी।
स्वकामस्यचसिध्यर्थं धृतिमावाहयाम्यहं॥
॥ॐधृत्यै
नम:॥१४॥
आवाहयाम्यहंपुष्टि
जगद्विघ्न विनाशिनी॥
ज्ञात्वापुष्टि
करिं देवींरक्षणाया ध्वरे मम॥
ॐपुष्ट्यै
नम:॥१५॥
सौम्यरुपे
सुवर्णाभे विद्युज्वलीतकुंडले॥
धर्मतुष्टिकरीँ
देवीं मस्मिन्यज्ञे हितायवै॥
॥ॐतुष्ट्यै
नम:॥
त्वमात्मासर्व
देवानां देहिनांमंत्र सर्वगां॥
वंशवृध्दि
करीं देवीँ कुलदेवीँ प्रपूजयेत्॥ॐआत्मन:कुलदेवतायै नम:॥
॥वसोर्धारा
पूजनं॥
सुवर्णाभां
पद्महस्तां विष्णोर्वक्षस्थल स्थितां॥ त्र्यैलोक्यवल्लभां
देवी श्रियमावा हयाम्यहं॥
ॐश्रियै
नम:॥१॥
शुभ
लक्षण संपन्नां क्षीरसागर संभवां| चंद्रस्यभगिनींसौम्यां
लक्ष्मीमावाहयाम्यहं॥
॥ॐलक्ष्म्यै
नम:॥२॥
संसारधारणपरां
धैर्य लक्षण संयुताम्॥
सर्वसिद्धि
करीं देवीं धृति मावाहयाम्यहं॥
॥ॐधृत्यै
नम:॥३॥
सदसत्कार्यकरणंक्षमाबुद्धिविलासिनी।
मम
कार्ये शुभकरी मेधा मावाहयाम्यहं॥
॥ॐमेधायै
नम:॥४॥
सौम्यरुपांसुवर्णाभां
विद्युज्वलित कुंडलाम्॥
जननीं
पुष्टि करीणीं पुष्टिं मावा हयाम्यहं॥
ॐपुष्ट्यै
नम:॥५॥
भूतग्राम
मिदंसर्व मजेन श्रद्धयाकृतम्॥
श्रद्धयाप्राप्यते
सत्यं श्रद्धा मावाहयाम्यहं॥
॥ॐश्रध्दायै
नम:॥६॥
प्रणवस्यैव
जननीं रसना ग्रस्थिता सदा॥
प्रगल्भ
दात्रि चपलां वाणीं मावाहयाम्यहं॥
॥ॐसरस्वत्यै
नम:॥ प्रार्थना ॥७॥
यदंगत्वेन
भोदेव्याःपूजिताविधिमार्गतः॥
कुर्वंतु
कार्य मखिलं निर्विघ्नेन क्रतुत्भवं॥
॥अथायुष्यमंन्त्रजपः॥
यदायुष्यंचिरंदेवाःसप्तकल्पांतजीविषु॥
ददुस्तेना
युषातेन जिवेम शरदःशतम्॥१ ॥
दीर्घानागा
नगानद्यो अनन्ताःसप्तार्णवा दिशः॥
अनन्ते
ना युषातेन जीवेमःशरदः शतम्॥२ ॥
सत्यानिपंचभूतानि
विनाश रहितानिच॥ अविनाश्यायुषातव्द्दज्जीवेम् शरदःशतम्॥ आयुष्यम् ॥३॥
॥अभ्युदयिक
नांदिश्राध्दं॥
आचम्य
प्राणानायम्य पवित्र धारणं-
कुशमुले
स्थितोब्रह्मा कुशमध्ये जनार्दन:॥
कुशाग्रे
शंकरोदेव: पूतं करोम्यहं॥
॥पुनराचम्य
प्रणायाम:॥
सत्यवसु
संज्ञका:विश्वेदेवा:नांदिमुख:॥
भूर्भुव:स्व:इदंव:पाद्यं
पादावनेजनं पाद प्रक्षालनं वृध्दि:॥
गोत्र:मातृपितामहि
प्रपितामह्य:नांदिमुख्य:॥
भूर्भुव:स्व:इदं
व:----------वृध्दि:॥
गोत्र:पितृपितामह
प्रपितामहा:नांदिमुखा: ॥
भूर्भुव:स्व:इदं
व:----------वृध्दि:॥
द्वितीयगोत्रा:मातामह
प्रमातामहवृद्धप्रमातामहा:सपत्निका:नांदिमुखा:॥
भूर्भुव:स्व:इदं
व:----------वृद्धि:॥
॥संकल्प:॥
सांकल्पिकेन
विधिना व्यवहार द्रव्य प्रति आम्नायेन हिरण्येन वा अभ्युदयिक श्राद्ध आचरिष्येत॥
॥आसनदानं ॥
सत्यवसु
संज्ञकानां विश्वेषांदेवानां नांदिमुखानां॥ भूर्भुव:स्व:इदं
व:आसनं सुखासनं नांदिश्राद्धे क्षणो क्रियेतां तथा प्राप्नोति भवान् प्राप्नुवाव:॥
गोत्राणां
मातृपितामहि प्रपितामहिनां नांदिमुखिनां॥
भूर्भुव:स्व:इदं
व:-------प्राप्नुवाव:॥
गोत्राणां
पितृपितामह प्रपितामहानांनांदिमुखानां॥
भूर्भुव:स्व:इदं
व:---प्राप्नुवाव:॥
द्वितीयगोत्राणां
मातामहप्रमातामह वृद्धप्र मातामहानां सपत्नीकानां नांदिमुखानां॥
भूर्भुव:स्व:इदं
व:--------प्राप्नुवाव:॥
॥गंधादि
दानं॥
सत्यवसु
संज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नांदि मुखेभ्य:॥
भूर्भुव:स्व:
इदं गंधाद्यर्चन:स्वाहा संपद्यतां वृद्धि:॥
गोत्राभ्य:मातृपितामहि
प्रपितामह्य:नांदि मुख्य:॥
भूर्भुव:स्व:-------
वृद्धि:॥
गोत्रेभ्य:पितृपितामह
प्रपितामहेभ्य:नांदि मुखेभ्य:॥
भूर्भुव:स्व:-------वृद्धि:॥
द्वितीय
गोत्रेभ्यो मातामहप्रमातामह वृद्ध प्रमातामहेभ्य: सपत्निकेभ्यो नांदिमुखेभ्य:॥
भूर्भुव:स्व:इदं-----------वृद्धि॥
॥ब्राह्मण
युग्म भोजन॥
सत्यवसु
संज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नांदिमुखेभ्य:॥ भूर्भुव:स्व:दास्यमाण
ब्राह्मण युग्म भोजन पर्याप्तमन्नं तन्निष्क्रभुतं किंचित् हिरण्यदत्तं अमृत
रुपेनस्वाहा संपद्यतां वृद्धि:॥
गोत्राभ्य:मातृपितामहि
प्रपितामहिभ्य: नांदिमुखिभ्य:॥
भूर्भुव:स्व:दास्यमान--------वृद्धि:॥
गोत्रेभ्य:पितृपितामह
प्रपितामहेभ्य नांदि मुखेभ्य:॥
भूर्भुव:स्व:दास्यमाण--------वृद्धि:॥
द्वितीयगोत्रेभ्यो
मातामहप्रमातामह वृद्ध प्रमातामहेभ्य: सपत्निकेभ्यो नांदिमुखेभ्य:॥
भूर्भुव:स्व:दास्यमान---------
वृद्धि:॥
॥सक्षिर
यवजलानि दद्यात॥
सत्यवसु
संज्ञका:विश्वेदेवा:नांदिमुखा:॥
भूर्भुव:स्व:प्रीयंताम्॥
गोत्रा:मातृपितामहिप्रपिताहिभ्य:नांदि
मुखिभ्य:॥
भूर्भुव:स्व:प्रीयंताम् ॥
गोत्रा:पितृपितामहप्रपितामहा:नंदिमुखा:॥
भूर्भुव:स्व:
प्रीयंतांम्॥
द्वितीयगोत्रा:मातामहप्रमातामह
वृद्धप्र मातामहा:॥
भूर्भुव:स्व:प्रीयंताम्॥
॥आशिष
ग्रहणम् ॥
गोत्रंन्नोभिवर्धंतां । अभिवर्धंतांवो गोत्रम्॥
दातारोनोभिवर्धंतां ।अभिवर्धंतांवो दातार:॥
संततिर्नोभिवर्धंतां। अभिवर्धंतांव:संतति:॥
श्रद्धाचनोमाव्यगमत । माव्यगमत्श्रद्धा॥
अन्नचनोबहुभवेत् । भवतुवोबह्वन्नम्॥
अतिथिंश्चलभेमहि। लभतांवोतिथय:॥
वेदाश्चनोभिवर्धंतां। अभिवर्धंतावो वेदा:॥
मायाचिष्मकंचन । मायाचध्वं कंचन ॥
एता:आशिष:सत्या:संन्तु । सन्त्वेता:सत्या:आशिष:॥
।।दक्षिणा
दानम् ।।
सत्यवसु
संज्ञकेभ्यो विश्वेभ्योदेवेभ्यो नांदि मुखेभ्य:।। भूर्भुव:स्व:कृतस्य
नांदिश्राद्धस्य फलप्रतिष्ठा सिध्यर्थं द्राक्षामलक यवमुल फल निष्क्रयिणिं
दक्षिणां दातुमह मुत्स्रुजे।
गोत्राभ्य:मातृपितामहिप्रपितामहिभ्य:
नांदिमुखिभ्य:।।
भूर्भुव:स्व:-----------महमुत्स्रुजे।।
गोत्रेभ्य:
पितृपितामहप्रपितामहेभ्य: नांदिमुखेभ्य:।।
भूर्भुव:स्व:----------महमुत्स्रुजे।।
द्वितीयगोत्रेभ्यो
मातामहप्रमातामह वृद्धप्र मातामहेभ्य: सपत्निकेभ्यो नांदिमुखेभ्य:।।
भूर्भुव:स्व:--------महमुत्स्रुजे।।
नांदिश्राद्धं
संपन्नं सुसंपन्न ।।
व्वाजेव्वाजेव्वत ।।
एकिकृत्य
अनुव्रजेत ।।
आमाव्वाज्जस्य ।।
आस्मिन्
नांदिश्राद्धे न्युनातिरिक्तं नांदिमुख प्रसादात्परिपुर्णोस्तु । अस्तु परिपुर्णतां ।।
आनेन
नांदिश्राद्धाख्येन कर्मण:नंदमुख नंद पितर: प्रियंतां वृद्धि: ।।
।। आचार्य ब्रह्मादि ऋत्विग् वरण ।।
आचार्यस्तु
यथा स्वर्गे शक्रादीनां बृहस्पती ।।
तथात्वं
मम यज्ञेस्मिन् आचार्यो भवसुव्रत।। अस्मिन्कर्मणि
आचार्येन त्वांअहं वृणे ।।
यथाचतुर्मुखो
ब्रह्मा सर्वलोक पितामह:।।
तथा
त्वं मम यज्ञेस्मिन् ब्रह्माभव द्विजोत्तम् ।। अस्मिन्कर्मणि ब्रह्मत्वेन त्वामहं वृणे ।।
वांचितार्थ
फलावाप्ते पूजितोसि सुरासुरै:।।
निर्विघ्नं
क्रतुसंसिध्यै त्वामहं गणपं वृणे।।
अस्मिन्कर्मणि
गाणपत्येण त्वामहं वृणे।।
कर्मणामुपदेष्टारं
सर्वकर्मविदुत्तमम्।।
कर्मिणं
वेदतत्तवज्ञं सदस्यं त्वामहं वृणे ।।अस्मिन्कर्मणिसादस्येनत्वामहं
वृणे।।
ऋत्विजश्च
यथा पूर्वं शक्रादीनामखेभवन्।।
यूयं
तथामे भवत ऋत्विजो द्विज सत्तम:।।
अस्मिन्कर्मणि
ऋत्विग्त्वेन त्वामहं वृणे।।
।। ब्राह्मण प्रार्थना ।।
ब्राह्मणा:सन्तु
मे शस्ता:पापात्पान्तु समाहिता:।।
देवानां
चैव दातार:पातार:सर्व देहिनाम्।।१।।
जपयज्ञैस्तथा
होमैर्दानैश्च विविधै:पुन:।।
देवानांच
ऋषिणांच तृप्त्यर्थं याजका: कृता:।।२।।
येषांदेहे
स्थितावेदा: पावयन्ति जगत्रयम्।।
रक्षन्तु
सततं तेमां जपयज्ञै:व्यवस्थिता:।।३।।
ब्राह्मणा
जंङगमं तीर्थं त्रिषु लोकेषु विश्रुतं।।
येषां
वाक्योदके नैव शुध्यंति मलिनो जना:।।४।।
पावना:सर्व
वर्णानां ब्राह्मणा ब्रह्मरुपिण:।।
सर्वकर्मरता
नित्यं वेदशास्त्रार्थ कोविदा:।।५।।
अथदिग्रक्षणं ।।
अपसर्पंतुतेभूता:।। सर्षपांअभिमंन्त्र्य।।
पुर्वे
रक्षतु गोविन्द आग्नेयां गरुडध्वज।।
याम्यां
रक्षतु वाराहो नारसिंहस्तु नैऋते।।
वारुण्यांकेशवोरक्षेत्वायव्यांमधुसूदनः।।
उत्तरे
श्रीधरो रक्षेदीशाने तु गदाधरः।।
उर्ध्वं
गोवर्धनो रक्षेदधस्तात् त्रिविक्रमः।।
एंवं
दश दिशो रक्षेद्वासुदेवो जनार्दनः।।
।।पंचगव्य।।
ह्रिं
योदेवःसवितास्माकं मनःप्राणेंद्रियःक्रियाः।
प्रचोदयतितद्भर्गं
वरेण्यं समुपास्महे॥
आग्रमग्रंचरंतीनामोषधिनां
वणेवणे।
तासां
गवां गोमयं पात्रेनिक्षिपाम्यहं॥
कामधेनुसमुद्भुतं
सर्वेषां जिवनंपरं।
पावनं
यज्ञ हेतुश्च पंचगव्यार्थ मुत्तमम्॥
पयसस्तु
समुद्भुतं मधुराम्लं शशिप्रभं।
दध्यानीतं
मयादेव पंचगव्यार्थ मुत्तमम्॥
नवनीत
समुत्पन्नं सर्व संतोषकारकं।।
घृतं
तुभ्यं प्रदास्यामि पंचगव्यार्थमुत्तमं।।
कुशमुलेस्थितो
ब्रह्माकुशमध्ये जनार्दन: ।।
कुशाग्रे
शंकरो देव:तेनपुतं करोम्यहं।।
अपवित्र:पवित्रोवा
सर्वावस्थांगतोपिवा।।
य:स्मरेत्पुंडरिकाक्ष
सबाह्याभ्यंतर:शुचि:।।
यत्वगस्ति
गतंपापं देहे तिष्ठति मामके।।
प्राशनात्पंचगव्यस्य
दहत्यग्निरिवेंधनं।।
देव:आयांतु ।। यातुधाना:अपयातुं।।
विष्णो:देव
यजनं रक्षस्व।।
भुमौ
प्रादेशं कुर्यात्।।भू पूजनं।।
सस्यक्षत्र
गतं प्राहु सतुषं धान्य मुच्यते।।
आमंवितुष
मित्युक्तं स्विन्नमन्न मुदाहृतं।।
ॐभूमिकूर्मानन्त
देवताभ्यो नम:।।
।।कुंड
पूजनं ।। यजमान:हस्ते जलं
गृहित्वा ।। शुभपुण्यतिथौ ।।
अस्मिन्
कर्मणि कुंड पूजन अहं करिष्ये ।।
पुनर्जलमादाय ।। कुंडे पंच भू संस्कार पुर्वक अग्नि
प्रतिष्ठापनं
करिष्ये।। हस्ते कुशान् गृहित्वा तै: अग्नायतनं
(कुंडं)कुशोदकेन सम्मार्ज्य प्रोक्षयेत्।।अपवित्र पवित्रोवा।।
कुंडस्पृट्वा
आवाहयेत् ।।
ॐआवाहयामि
तत्कुंडं विश्वकर्म विनिर्मितं।।
शरीरं
यच्च तेदिव्यं मग्न्यधिष्ठान मद्भूतं ।।
कुंडायनम:आ.स्था.गन्धाक्षतै:संपूज्य।।
प्रा.
येच कुंडेस्थिता देवा कुंडांगे याश्च देवता:।।
ऋद्धिं
यच्छतु ते सर्वे यज्ञसिद्धिं ददंतुन:।।
हस्तेक्षतान्
गृहित्वा।। कुंडमध्ये देवानावाह्य ।।
ॐब्रह्मवक्र
भुजौ क्षत्र मुरुवैश्य प्रकीर्तित:।।
पादौयस्य
तु शुद्रोहि विश्वकर्मात्मनेनम: ।।
कुंडमध्ये
विश्वकर्मने नम: आ.स्था. ।।
प्रा.अज्ञानाज्ज्ञानतोवापि
दोषा:स्यु खननोद्भवा:।।
नाशयत्व
खिलांस्त्वाँस्तु विश्वकर्मन्नमोस्तुते ।।
।। ततो मेखला योनि कंठ नाभि वास्तु देवताआवाहनं ।।
मेखला
देवता आवाहनं: ।।
ॐविष्णो
यज्ञपते देव दुष्टदैत्य निषुदन ।।
विभो
यज्ञस्य रक्षार्थं कुंडे संन्निहितो भव ।।
उपरिमेखलायां
श्वेतवर्णालंकृतायां विष्णवे नम:।।
ॐहंसपृष्ठ
समारुढ आदीदेव जगत्पते ।।
रक्षार्थं
मम यज्ञस्य मेखलायां स्थिरोभव।।
मध्यमेखलायां
रक्तवर्णांलकृतायां ब्रह्मणे नम: ।।
ॐगंगाधर
महादेव वृषारुढ महेश्वर।।
आगच्छ
मम यज्ञेस्मिन् रक्षसां गणात् ।।
अधोमेखलायां
कृष्णवर्णालंकृतायां रुद्राय नम:।।
ॐआगच्छ
देवि कल्याणी जगदुत्पत्ती हेतुके।।
मनोभावयुते
रम्ये योनि त्वं सुस्थिराभव ।।
योन्ये
नम:।।आ.स्था. प्रार्थना: ।।
सेवंते
महतीं योनी देवर्षी सिद्ध मानवा:।।
चतुर्शिती
लक्षाणी पन्नगाद्या सरिसृपाः।।
पशव:पक्षिणःसर्वे
संसरंती यतोभूवि ।।
योनिरित्येव
विख्याता जगदुत्पत्ती हेतुका ।।
मनोभावयुता
देवी रति सौख्य प्रदायिनी ।।
मोहयित्री
सुराणांच जगद्धीत्री नमोस्तुते ।।
योन्येत्वं
विश्वरुपासि प्रकृतिर्विश्वधारिणी ।।
कामस्था
कामरुपाच विश्व योन्ये नमोस्तुते ।।
कंठ:-कुंडस्यकंठदेशोSयं नीलजीमूत सन्नीभः।।
अस्मिन्नावाहये
रुद्रं शितीकण्ठ कपालीनं ।।
कंठे
रुद्राय नम:आ.स्था. ।। प्रार्थना:।।
कंण्ठ
मंगलरुपेण सर्व कुंडे प्रतिष्ठित:।।
परितो
मेखलास्त्वत्तो रचिता विश्वकर्मणा ।।
नाभी
आ.-पद्माकाराSथवा कुंड सद्दशाकृतिविभ्रती।।
आधार:सर्व
कुंडाणां नाभिमावाहयाम्यहं ।।
नाभ्यै
नम: आ.स्था. ।।प्रार्थना:-
नाभेत्वं
कुंडमध्ये तु सर्वदेवै:प्रतिष्ठिता।।
अतस्त्वां
पूजयामिह शुभदा सिद्धिदा भव।।
कुंडमध्ये
नैर्ऋत्यकोणे वास्तुपुरुषावाहनं ।।
आवाहयामि
देवेश वास्तुदेव महाबलं ।।
देव
देवं गणाध्यक्षं पातालतल वासीनम् ।।
वास्तोष्पतये
नम:आ.स्था.।। प्रार्थना:-
यस्यदेहे
स्थीता क्षोणी ब्रह्मांडं विश्वमंगलं ।।
व्यापीनं
भीमरुपंच सुरुपं विश्वरुपिणं ।।
पितामहसुतं
मुख्यं वंदे वास्तोष्पतीं प्रभुम् ।।
वास्तु
पुरुष देवेेश सर्वविघ्न हरोभव ।।
शांतिंकुरु
सुखंदेहि सर्वान्कामान्प्रयच्छमे ।।
कुंडस्थदेवताभ्यो
नम:इति संपूज्य ।।
बलिदानं:-विश्वकर्मादि
वास्तोष्पती कुंडस्थदेवताभ्यो नम:
अमुं
सदीप दध्योदन बलीं दद्यात् ।।
{कुंडात् बहि:दक्षिण देशे नागवल्ली दलोपरी किन्चित् दध्योदनं निधाय
तस्योपरि कर्पुरं प्रज्वाल्य बलीं दद्यात ।।
।। आनेन पूजनेन कर्मांग देवता:प्रीयंता नमम ।।