॥ ध्यानम् ॥
ॐ श्री
परब्रह्मणे नम: ।
ॐ श्री
गुरुभ्यो नम: ।
ॐ श्री
गणपतये नम: ।
ॐ श्री क्लीं
श्री शिवाय ब्रह्मणे नम: ।
ॐ श्री क्लीं
श्री रामरामाय नम: ।
ॐ नमो भगवते
पश्चमुखी वीराश्चनेय ।
सश्चीवराय ।
इश्चुम्भ्नाय ।वायुवेगमनाय ।
हुं फ़ट्
हरिमर्कटमर्कटाय ।
श्री ह्रां
ह्रीं ह्रूं ह्रैं ह्रौं ह्रं: पश्चमुखी वीराज्यनेय ।
॥ श्री
हनुमत् ध्यानम् ॥
॥ मनोजवं
मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजम्
वानरयूथमुख्यं श्री रामदुतं शरणं प्रपद्ये ॥
आन्जनेयं
वायुसुतं रामकार्य-धुरन्धरम् ।
लढ्तीताब्धिं
राक्षसारिं तं ध्यायाम्यत्र सादरम् ॥
आन्जनी
गर्भसंभुतो वायुपुत्रो महाबल:।
कुमारो
ब्रह्मचारी च त्स्मै श्री हनुमते नम:॥
॥ श्री
पश्चमुखी हनुमत्कवचम्
॥
ॐ
श्रीहरिगुरुभ्यो नम: । हरि ॐ ।
अस्य
पश्चमुखी-श्रीवीर- हनुमत्कवच-स्तोत्र मन्त्रस्य । ब्रह्मा ऋषि:|
गायत्री
छन्द्:| पश्चमुखी श्री रामचन्द्ररुपी परमात्मा देवता । ह्रां बीजम् । ह्रीं शक्ति:
चन्द्र: इति कीलकम् ।
पश्चमुखान्तर्गत:
श्री रामचन्द्ररुपी परमात्मा -प्रसाद-सिद्धर्थे जपे विनियोग:।
अथ करन्यास: ।
ॐ ह्रां
अंगुष्टाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।
ॐ ह्रूं
मध्य्माभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: ।
ॐ ह्रौं
कनिष्ठिकाभ्यां नम: । ॐ ह्रं करतलपृष्ठाभ्यां नम: ।
इति करन्यास:
।
अथ
हृदयादिन्यास: ।
ॐ ह्रां
हृदयाय नम: । ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं
शिखायै वषट्
। ॐ ह्रैं कवचाय हुं ।
ॐ ह्रौं
नेत्रत्रयाय वौषट् । ॐ ह्रं अस्त्राय फ़ट् ।
इति
हृदयादिन्यास
ॐ
भूभुर्वस्वरोम् ।
अथ दिग्बन्ध:
।
ॐ कं खं गं
घं डं. चं छं जं झं त्रं टं ठं डं ढं णं
तं थं दं धं
नं पं फ़ं बं भं मं
यं रं लं वं
शं षं सं हं ळं क्षं स्वाहा ।
इति
दिग्बन्ध: ।
वन्दे वानर
नारसिंह खगराट् कोट्रागाश्व वक्त्रान्वितम :
दिव्यालंकरणं
त्रिपश्चनयनं देदीप्यमानं ऋचा ।
हस्ताब्जैसिखेट
पुस्तक-सुधा-कुम्भं कुशादीन् हलान् ।
खट्वाडं
कनिभूरूहं दशभुज सर्वारिदर्पापहम् ।।१॥
पश्चवक्त्रं
महाभीमं त्रिपश्चनयनैर्युतम्|
दशभिर्वाहभिर्युक्तं
सर्वकामार्थ सिद्धिदम्||२||
पूर्वेतु
वानरं वक्त्रं कोटिसूर्यसमप्रभम्|
दंष्ट्रा-कराल-वदनं
भ्रुकुटी-कुटिलेक्षणम्||३||
अन्यं तु
दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्|
अत्युग्रतेजो
ज्वलितं भीषणं भयनाशनम्||४||
पश्चिमं
गारुडं वक्त्रं वक्रतुण्डं महाबलम्|
सर्वरोग-प्रशमनं
विषभूतादि-कृन्तनम्||५||
उत्तरे सुकरं
वक्त्रं कृष्णादित्य़ं महोज्ज्वलम्|
पाताल-सिद्धिदं
नृणां ज्वर-रोगादि-नाशनम् ॥६॥
ऊर्ध्वं
हयाननं घोरं दानवान्तकरं परम्|
येन वक्त्रेण
विप्रेन्द्र सर्वविध्या: विनिर्ययु: ||७||
तत्पश्चमुखं
त्स्य ध्यायतोमभयकरम्
खड्गं
त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्||८||
खेटासीनि
पुस्तकं च सुधा-कुम्भ-हलं तथा ।
एतान्यायुध-जातानि
धारयन्तं भजामहे ||९||
प्रेतासनोपविष्टं
तु दिव्यभरणभुषितम् |
दिव्यमाल्याम्बरधरं
दिव्यगन्धानु लेपनम ||१०||
सर्वेश्चर्यमयं
देवमनन्तं विश्वतोमुखम् ।
एवं ध्यायेत्
पश्चमुखं सर्वकामफ़लप्रदम् ॥ ११॥
पश्चास्यम्
अच्युतम् अनेकविचित्रवीर्यम्
श्रीशंख्श्चक्र-रमणीय-
भुजाग्रदेशम् ।
पीताम्बरं
मुकुटकुण्डलनूपुरानं ।
उद्धोतितं
कपिवरं हृदि भावयामि ||१२||
चन्द्रार्धं
चरणारविन्दयुगुलं कौपीनमौजीधरम् ।
नाभ्यां वै
कटिसुत्रबद्धवसनं यज्ञोपवीतं शुभम् ॥
हस्ताभ्यामवलम्ब्य
चाज्वलिपुटं हारावलिं कुण्डलम् ।
बिभ्रदीर्यशिखं
प्रसन्नवदनं विद्याज्ज्नेय़ं भजे ||१३||
ॐ मर्कटेश
महोत्साह सर्वशोकविनाशक |
शत्रुं संहर
मां रक्ष श्रियं दापय मे प्रभो ॥१४॥
ॐ हरिमर्कट
महामर्कटाय ॐ वं वं वं वं वं वं वौषट् हुं फ़ट् घे घे घे स्वाहा । (कपिमुखे )
ॐ हरिमर्कट
महामर्कटाय ॐ फ़ं फ़ं फ़ं फ़ं फ़ं फ़ं हुं फ़ट् घे घे घे स्वाहा । (नारसिंहमुखे )
ॐ हरिमर्कट
महामर्कटाय ॐ खें खें खें खें खें खें हुं फ़ट् घे घे घे स्तम्भनाय
स्वाहा । (गरुडमुखे )
ॐ हरिमर्कट
महामर्कटाय ॐ ठं ठं ठं ठं ठं ठं हुं फ़ट् घे घे घे स्वाहा । ( वराहमुखे )
ॐ हरिमर्कट
महामर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ हुं फ़ट् घे घे घे आकर्षणसप्तकाय स्वाहा । ( अश्वमुखे )
ॐ हरिमर्कट
महामंत्रमिदं परिलिख्यति लिख्यति भूमितले यदि नश्यति नश्यति वामकरे परिमुश्चति
मुश्चति श्रॄंखलिका ।
इति
प्रयोगमन्त्रा : ।
अथ मूलमन्त्र : ।
ॐ हरिमर्कट
महामर्कटाय हुं फ़ट् घे घे घे स्वाहा ।
ॐ नमो भगवते
पश्चवदनाय पूर्वे कपिमुखाय ॐ श्रीवीरहनुमते ॐ ठं ठं ठं ठं ठं ठं सकलशत्रु-विनाशाय सर्वशत्रुसंहारणाय महाबलाय हुं फ़ट् घे घे घे घे घे घे स्वाहा ॥१॥
ॐ नमो भगवते
पश्चवदनाय दक्षिणे करालवदन श्री नारसिंहमुखाय ॐ श्रीवीरहनुमते ॐ हं हं हं हं हं हं
सकलभुत-प्रेमदमनाय ब्रह्महत्या-समन्धबाधा-निवारणाय महाबलाय हुं फ़ट् घे घे घे घे घे घे स्वाहा ॥२॥
ॐ नमो भगवते
पश्चवदनाय पश्चिमे वीरगरुडमुखाय ॐ श्रीवीरहनुमते ॐ मं मं मं मं मं मं महारुद्राय सकलरोगविषपरिहाराय हुं फ़ट् घे
घे घे घे घे घे स्वाहा ॥३॥
ॐ नमो भगवते
पश्चवदनाय उत्तरे आदिवराहमुखाय ॐ श्रीवीरहनुमते ॐ लं लं लं लं लं लं लक्ष्मणप्राणदात्रे लंकापुरीदहनाय सकलसम्पत्कराय
पुत्रपौत्राध्यभिवृद्धिकराय हुं फ़ट् घे घे घे घे घे घे स्वाहा ॥४॥
ॐ नमो भगवते
पश्चवदनाय ऊर्ध्वदिशे हयग्रीवमुखाय ॐ श्रीवीरहनुमते ॐ रुं रुं रुं रुं रुं रुं रुद्रमुर्तये
सकललोक वशीकरणाय वेदविद्यास्वरुपिणे हुं फ़ट् घे
घे घे घे घे घे स्वाहा ॥५॥
इति मूलमन्त्र:।
अथ श्री
हनुमत्कवचम् प्रारम्भ : ।
ॐ नमो भगवते
आंजनेयाय महाबलाय हुं फ़ट् घे घे घे घे घे घे स्वाहा ।
ॐ नमो भगवते
श्रीवीरहनुमते प्रभवपराक्रमाय । आक्रान्ताय । सकल दिग्मण्डलाय । शोभिताननाय ।
धवलीकृतवज्रदेहाय । जगत् चिन्तिताय । रुद्रावताराय । लंकापुरीदाहनाय उदधिलनाय
सेतुबन्धनाय दशकण्ठ-शिराक्रान्ताय सीता~श्वासनाय । अनंतकोटी-ब्रह्मांड-नायकाय । महाबलाय । वायुपुत्राय । अंजनीदेवीगर्भसंम्भूताय । श्री रामलक्ष्मण आनंदकराय । कपिसैन्यप्रियकराय ।
सुग्रीव-सहायकारण-कार्यसाधकाय ।
पर्वतोत्पातनाय । कुमारब्रह्मचारिणे गम्भीर-शब्दोददाय । ॐ
ह्रीं क्लीं सर्व दुष्टग्रह-निवारणाय सर्वरोगज्वरोच्चाटणाय ।
डाकिनी शाकिनी विध्वंसनाय । ॐ श्री ह्रीं हुं फ़ट् घे
घे घे स्वाहा ॥ ६॥
ॐ नमो भगवते
श्रीवीरहनुमते महाबलाय । सर्वदोष- निवारणाय सर्वदुष्टग्रह - रोगोनुच्चाटनाय सर्वभूत मण्डल- प्रेतमण्डल - सर्वपिशाचमण्डलादि सर्वदुष्टमण्ड-लोच्चाटणाय । ॐ
श्री ह्रैं हुं फ़ट् घे घे घे स्वाहा ॥७॥
ॐ नमो भगवते श्रीवीरहनुमते
सर्व -भुतज्वरं-सर्व -प्रेतज्वरं
ऎकाहिक - द्व्याहिक - त्र्याहिक -चातुर्थिक - संतप्त - विषमज्वर - गुप्तज्वर - तापज्वर -शीतज्वर -माहेश्वरीज्वर - वैष्णवीज्वर -सर्वज्वरान छिन्दि छिन्दि भिन्दि
भिन्दि यक्षराक्षस ब्रह्मराक्षसान् । भूत वेताल - प्रेतपिशाच्चान्
उच्चाटयोच्चाटय । ॐ श्री ह्रां ह्रीं ह्रैं हुं फ़ट् घे
घे घे स्वाहा ॥ ८ ॥
ॐ नमो भगवते
श्रीवीरहनुमते नम: । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रं: । आह आह असई असई एहि एहि ॐ ॐ हों
हों हुं हुं फ़ट् घे घे घे स्वाहा ॥ ९ ॥
ॐ नमो भगवते
श्रीवीरहनुमते सिंहशरभ - शार्दूल - गण्डभेरुण्ड- पुरुषामृगाणां ओश्यानी
निरसनायाक्रमणं निरसनायाक्रमणं कुरु । सर्व- रोगान्निवारय निवारय । आक्रोशय आक्रोशय शत्रुन
मर्दय मर्दय । उन्मादभयं छिन्दि छिन्दि भिन्दि भिन्दि छेदय छेदय मारय मारय शोषय
शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय
सकल रोगान छेदय छेदय । ॐ ह्रीं ह्रूं हुं फ़ट् घे घे घे
स्वाहा ॥ १० ॥
ॐ नमो भगवते
श्रीवीरहनुमते सर्वरोगदुष्टग्रहान् । उच्चाटय उच्चाटय
परबलान् क्षोभय क्षोभय मम सर्व - कार्याणि साधय
साधय श्रॄंखलाबन्धनं मोक्षय मोक्षय कारगृहादिभ्य: मोचय
मोचय ॥११॥
शिर:शूल
कर्णशूल अक्षिशूल कुक्षिशूल पार्श्चशूलादि महारोगान् निवारय निवारय सर्वशत्रुकुलं
संहारय संहारय ॥१२॥
नागपाशं
निर्मूलय निर्मूलय । ॐ अनंतवासुकी तक्षक कर्कोटक कालगुलिकय पद्म महापद्म कुमुद जलचर
रात्रिश्चर दिवाचरादि सर्वविषं निर्विषं कुरु निर्विषं
कुरु ॥ १३॥
सर्व रोग
निवारणं कुरु । सर्व राजसभा - मुखस्तम्भनं कुरु स्तम्भनं
सर्व राजभयं चोरभयं अग्निभयं प्रशमनं कुरु प्रशमनं कुरु ॥ १४॥
सर्व परयन्त्र -परमन्त्र-परतन्त्र-परविद्या
प्रकट्यं छेदय छेदय सन्त्रासय सन्त्रासय । मम सर्व विद्यां
प्रकटय प्रकटय पोषय पोषय सर्वांरिष्टं शामय शामय । सर्व शत्रून् संहारय संहारय ॥१५॥
सर्व रोग
पिशाश्च बाधान् निवारय निवारय । असाध्य कार्यं साधय साधय । ॐ ह्रां ह्रीं ह्रूं
ह्रैं ह्रौं ह्रं: हुं फ़ट् घे घे घे स्वाहा
फ़लश्रुती : ।
य इदं कवचं
नित्य य: पठेत् प्रयतो नर: । एकवारं जपेनित्यं सर्वशत्रु
विनाशनम् । द्विवारं तु जपेनित्यं सर्वशत्रु वशीकरम् । त्रिवारं य: पठेनित्यं सर्व सम्पत्करं शुभम् । चतुर्वार पठेनित्यं सर्वरोग निवारणम् ।पश्चवारं पठेनित्यं पुत्रपौत्रप्रवर्धनम् ।
षड्वार तु पठेनित्यं सर्व
देववशीकरम् । सप्तवारं पठेनित्यं सर्वसौभाग्यदायकम् । अष्टवारं पठेनित्यं
इष्टकामार्थसिद्धिदम् । नववारं सप्तकेन सर्वराज्यवशीकरम् । दशवारं पठणात् इमं
मन्त्रं त्रिसप्तकम् ।स्वजनैस्तु समायुक्तो त्रैलोक्यविजयी भवेत् । सर्वरोगान्
सर्वबाधान् सर्वभूत - प्रेतपिशाश्च -ब्रह्मराक्षस - वेताल ब्रह्म्हत्यादि
सम्बद्ध-सकलबाधान् निवारय निवारय हुं फ़ट् घे घे घे स्वाहा । कवच स्मरणादेवं महाफ़लम-वाप्नुयात
। पुजाकाले पठेद् यस्तु सर्वकार्यार्थसिद्धिदम् ॥
इति
श्रीसुदर्शनसंहितायां रुद्रयामले अथर्वणरहस्यं श्रीसीताराम-मनोहर -पश्चमुखी श्रीवीरहनुमत्कवचस्तोत्रं संपूर्णम् ।
श्री
कृष्णार्पणमस्तु ।
*********