Blog Views

॥ श्री पश्चमुखी हनुमत्कवचम् ॥



॥ ध्यानम् ॥
ॐ श्री परब्रह्मणे नम: ।
ॐ श्री गुरुभ्यो नम: ।
ॐ श्री गणपतये नम: ।
ॐ श्री क्लीं श्री शिवाय ब्रह्मणे नम: ।
ॐ श्री क्लीं श्री रामरामाय नम: ।
ॐ नमो भगवते पश्चमुखी वीराश्चनेय ।
सश्चीवराय । इश्चुम्भ्नाय ।वायुवेगमनाय ।
हुं फ़ट् हरिमर्कटमर्कटाय ।
श्री ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रं: पश्चमुखी वीराज्यनेय ।


॥ श्री हनुमत् ध्यानम् ॥
॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजम् वानरयूथमुख्यं श्री रामदुतं शरणं प्रपद्ये ॥

आन्जनेयं वायुसुतं रामकार्य-धुरन्धरम् ।
लढ्तीताब्धिं राक्षसारिं तं ध्यायाम्यत्र सादरम् ॥
आन्जनी गर्भसंभुतो वायुपुत्रो महाबल:।
कुमारो ब्रह्मचारी च त्स्मै श्री हनुमते नम:॥

॥ श्री पश्चमुखी हनुमत्कवचम् 

ॐ श्रीहरिगुरुभ्यो नम: । हरि ॐ ।
अस्य पश्चमुखी-श्रीवीर- हनुमत्कवच-स्तोत्र मन्त्रस्य । ब्रह्मा ऋषि:|
गायत्री छन्द्‍:पश्चमुखी श्री रामचन्द्ररुपी परमात्मा देवता । ह्रां बीजम् । ह्रीं शक्ति: चन्द्र: इति कीलकम् ।
पश्चमुखान्तर्गत: श्री रामचन्द्ररुपी परमात्मा -प्रसाद-सिद्धर्थे जपे विनियोग:।

अथ करन्यास: ।
ॐ ह्रां अंगुष्टाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।
ॐ ह्रूं मध्य्माभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: ।
ॐ ह्रौं कनिष्ठिकाभ्यां नम: । ॐ ह्रं करतलपृष्ठाभ्यां नम: ।
इति करन्यास: ।

अथ हृदयादिन्यास: ।
ॐ ह्रां हृदयाय नम: । ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट्‍  । ॐ ह्रैं कवचाय हुं ।
ॐ ह्रौं नेत्रत्रयाय वौषट्‍ । ॐ ह्रं अस्त्राय फ़ट्‍ ।
इति हृदयादिन्यास





ॐ भूभुर्वस्वरोम् ।
अथ दिग्बन्ध: ।
ॐ कं खं गं घं डं. चं छं जं झं त्रं टं ठं डं ढं णं
तं थं दं धं नं पं फ़ं बं भं मं
यं रं लं वं शं षं सं हं ळं क्षं स्वाहा ।
इति दिग्बन्ध: ।

वन्दे वानर नारसिंह खगराट्‍ कोट्रागाश्व वक्त्रान्वितम :
दिव्यालंकरणं त्रिपश्चनयनं देदीप्यमानं ऋचा ।

हस्ताब्जैसिखेट पुस्तक-सुधा-कुम्भं कुशादीन् हलान् ।
खट्वाडं कनिभूरूहं दशभुज सर्वारिदर्पापहम् ।।१॥

पश्चवक्त्रं महाभीमं त्रिपश्चनयनैर्युतम्|
दशभिर्वाहभिर्युक्तं सर्वकामार्थ सिद्धिदम्||||

पूर्वेतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्|
दंष्ट्रा-कराल-वदनं भ्रुकुटी-कुटिलेक्षणम्||||

अन्यं तु दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्|
अत्युग्रतेजो ज्वलितं भीषणं भयनाशनम्||||

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्|
सर्वरोग-प्रशमनं विषभूतादि-कृन्तनम्||||

उत्तरे सुकरं वक्त्रं कृष्णादित्य़ं महोज्ज्वलम्|
पाताल-सिद्धिदं नृणां ज्वर-रोगादि-नाशनम् ॥६॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्|
येन वक्त्रेण विप्रेन्द्र सर्वविध्या: विनिर्ययु: ||||

तत्पश्चमुखं त्स्य ध्यायतोमभयकरम्
खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्||||

खेटासीनि पुस्तकं च सुधा-कुम्भ-हलं तथा ।
एतान्यायुध-जातानि धारयन्तं भजामहे ||||

प्रेतासनोपविष्टं तु दिव्यभरणभुषितम् |
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम ||१०||

सर्वेश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।
एवं ध्यायेत् पश्चमुखं सर्वकामफ़लप्रदम् ॥ ११॥

पश्चास्यम् अच्युतम् अनेकविचित्रवीर्यम्
श्रीशंख्श्चक्र-रमणीय- भुजाग्रदेशम् ।

पीताम्बरं मुकुटकुण्डलनूपुरानं ।
उद्धोतितं कपिवरं हृदि भावयामि ||१२||

चन्द्रार्धं चरणारविन्दयुगुलं कौपीनमौजीधरम् ।
नाभ्यां वै कटिसुत्रबद्धवसनं यज्ञोपवीतं शुभम् ॥

हस्ताभ्यामवलम्ब्य चाज्वलिपुटं हारावलिं कुण्डलम् ।
बिभ्रदीर्यशिखं प्रसन्नवदनं विद्याज्ज्नेय़ं भजे ||१३||

ॐ मर्कटेश महोत्साह सर्वशोकविनाशक |
शत्रुं संहर मां रक्ष श्रियं दापय मे प्रभो ॥१४॥


ॐ हरिमर्कट महामर्कटाय ॐ वं वं वं वं वं वं वौषट्‍ हुं फ़ट्‍ घे घे घे स्वाहा । (कपिमुखे )
ॐ हरिमर्कट महामर्कटाय ॐ फ़ं फ़ं फ़ं फ़ं फ़ं फ़ं हुं फ़ट्‍ घे घे घे स्वाहा । (नारसिंहमुखे )
ॐ हरिमर्कट महामर्कटाय ॐ खें खें खें खें खें खें हुं फ़ट्‍ घे घे घे स्तम्भनाय स्वाहा । (गरुडमुखे )
ॐ हरिमर्कट महामर्कटाय ॐ ठं ठं ठं ठं ठं ठं हुं फ़ट्‍ घे घे घे स्वाहा । ( वराहमुखे )
ॐ हरिमर्कट महामर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ हुं फ़ट्‍ घे घे घे आकर्षणसप्तकाय स्वाहा । ( अश्वमुखे )
ॐ हरिमर्कट महामंत्रमिदं परिलिख्यति लिख्यति भूमितले यदि नश्यति नश्यति वामकरे परिमुश्चति मुश्चति श्रॄंखलिका ।

इति प्रयोगमन्त्रा : 

अथ मूलमन्त्र : 
ॐ हरिमर्कट महामर्कटाय हुं फ़ट्‍ घे घे घे स्वाहा ।

ॐ नमो भगवते पश्चवदनाय पूर्वे कपिमुखाय ॐ श्रीवीरहनुमते ॐ ठं ठं ठं ठं ठं ठं  सकलशत्रु-विनाशाय सर्वशत्रुसंहारणाय महाबलाय हुं फ़ट्‍  घे घे घे घे घे घे स्वाहा ॥१॥

ॐ नमो भगवते पश्चवदनाय दक्षिणे करालवदन श्री नारसिंहमुखाय ॐ श्रीवीरहनुमते ॐ हं हं हं हं हं हं सकलभुत-प्रेमदमनाय ब्रह्महत्या-समन्धबाधा-निवारणाय   महाबलाय हुं फ़ट्‍  घे घे घे घे घे घे स्वाहा ॥२॥

ॐ नमो भगवते पश्चवदनाय पश्चिमे  वीरगरुडमुखाय ॐ श्रीवीरहनुमते ॐ मं मं मं मं मं मं  महारुद्राय सकलरोगविषपरिहाराय हुं फ़ट्‍  घे घे घे घे घे घे स्वाहा ॥३॥

ॐ नमो भगवते पश्चवदनाय उत्तरे आदिवराहमुखाय ॐ श्रीवीरहनुमते ॐ लं लं लं लं लं लं  लक्ष्मणप्राणदात्रे लंकापुरीदहनाय सकलसम्पत्कराय पुत्रपौत्राध्यभिवृद्धिकराय  हुं फ़ट्‍  घे घे घे घे घे घे स्वाहा ॥४॥

ॐ नमो भगवते पश्चवदनाय ऊर्ध्वदिशे  हयग्रीवमुखाय ॐ श्रीवीरहनुमते ॐ रुं रुं रुं रुं रुं रुं रुद्रमुर्तये सकललोक वशीकरणाय वेदविद्यास्वरुपिणे हुं फ़ट्‍  घे घे घे घे घे घे स्वाहा ॥५॥

इति मूलमन्त्र:


अथ श्री हनुमत्कवचम् प्रारम्भ : 


ॐ नमो भगवते आंजनेयाय महाबलाय हुं फ़ट्‍ घे घे घे घे घे घे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनुमते प्रभवपराक्रमाय । आक्रान्ताय । सकल दिग्मण्डलाय । शोभिताननाय । धवलीकृतवज्रदेहाय । जगत् चिन्तिताय । रुद्रावताराय । लंकापुरीदाहनाय उदधिलनाय सेतुबन्धनाय दशकण्ठ-शिराक्रान्ताय सीता~श्वासनाय । अनंतकोटी-ब्रह्मांड-नायकाय । महाबलाय । वायुपुत्राय ।  अंजनीदेवीगर्भसंम्भूताय । श्री रामलक्ष्मण आनंदकराय । कपिसैन्यप्रियकराय । सुग्रीव-सहायकारण-कार्यसाधकाय । पर्वतोत्पातनाय । कुमारब्रह्मचारिणे गम्भीर-शब्दोददाय । ॐ ह्रीं क्लीं सर्व दुष्टग्रह-निवारणाय सर्वरोगज्वरोच्चाटणाय । डाकिनी शाकिनी विध्वंसनाय । ॐ श्री ह्रीं हुं फ़ट्‍ घे घे घे स्वाहा ॥ ६॥

ॐ नमो भगवते श्रीवीरहनुमते महाबलाय । सर्वदोषनिवारणाय सर्वदुष्टग्रह - रोगोनुच्चाटनाय सर्वभूत मण्डलप्रेतमण्डल - सर्वपिशाचमण्डलादि सर्वदुष्टमण्ड-लोच्चाटणाय । ॐ श्री ह्रैं हुं फ़ट्‍ घे घे घे स्वाहा ॥७॥

ॐ नमो भगवते श्रीवीरहनुमते सर्व -भुतज्वरं-सर्व -प्रेतज्वरं ऎकाहिक - द्व्याहिक - त्र्याहिक -चातुर्थिक - संतप्त - विषमज्वर - गुप्तज्वर - तापज्वर -शीतज्वर -माहेश्वरीज्वर - वैष्णवीज्वर -सर्वज्वरान छिन्दि छिन्दि भिन्दि भिन्दि यक्षराक्षस ब्रह्मराक्षसान् । भूत वेताल - प्रेतपिशाच्चान् उच्चाटयोच्चाटय । ॐ श्री ह्रां ह्रीं ह्रैं हुं फ़ट्‍ घे घे घे स्वाहा ॥ ८ ॥

ॐ नमो भगवते श्रीवीरहनुमते नम। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रं: । आह आह असई असई एहि एहि ॐ ॐ हों हों हुं हुं फ़ट्‍ घे घे घे स्वाहा ॥ ९ ॥

ॐ नमो भगवते श्रीवीरहनुमते  सिंहशरभ - शार्दूल - गण्डभेरुण्डपुरुषामृगाणां ओश्यानी निरसनायाक्रमणं निरसनायाक्रमणं  कुरु । सर्वरोगान्निवारय निवारय । आक्रोशय आक्रोशय  शत्रुन मर्दय मर्दय । उन्मादभयं छिन्दि छिन्दि भिन्दि भिन्दि छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय  ज्वालय ज्वालय प्रहारय प्रहारय सकल रोगान छेदय छेदय । ॐ ह्रीं ह्रूं हुं फ़ट्‍ घे घे घे स्वाहा ॥ १० ॥


ॐ नमो भगवते श्रीवीरहनुमते सर्वरोगदुष्टग्रहान् ।  उच्चाटय उच्चाटय परबलान् क्षोभय क्षोभय मम सर्व - कार्याणि साधय साधय श्रॄंखलाबन्धनं मोक्षय मोक्षय कारगृहादिभ्यमोचय मोचय ॥११॥

शिर:शूल कर्णशूल अक्षिशूल कुक्षिशूल पार्श्चशूलादि महारोगान् निवारय निवारय सर्वशत्रुकुलं संहारय संहारय ॥१२॥

नागपाशं निर्मूलय निर्मूलय  । ॐ अनंतवासुकी तक्षक कर्कोटक कालगुलिकय पद्म महापद्म कुमुद जलचर रात्रिश्चर दिवाचरादि सर्वविषं निर्विषं कुरु  निर्विषं कुरु ॥ १३॥

सर्व रोग निवारणं कुरु । सर्व राजसभा - मुखस्तम्भनं कुरु स्तम्भनं सर्व राजभयं चोरभयं अग्निभयं प्रशमनं कुरु प्रशमनं कुरु  ॥ १४॥

सर्व परयन्त्र -परमन्त्र-परतन्त्र-परविद्या प्रकट्यं  छेदय छेदय  सन्त्रासय सन्त्रासय  । मम सर्व विद्यां प्रकटय प्रकटय पोषय पोषय सर्वांरिष्टं शामय शामय । सर्व शत्रून् संहारय संहारय ॥१५॥

सर्व रोग पिशाश्च बाधान् निवारय निवारय । असाध्य कार्यं साधय साधय । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रं: हुं फ़ट्‍ घे घे घे स्वाहा


फ़लश्रुती : 
य इदं कवचं नित्य यपठेत् प्रयतो नर। एकवारं जपेनित्यं सर्वशत्रु विनाशनम् । द्विवारं तु जपेनित्यं सर्वशत्रु वशीकरम् । त्रिवारं यपठेनित्यं सर्व सम्पत्करं शुभम् । चतुर्वार  पठेनित्यं सर्वरोग निवारणम् ।पश्चवारं पठेनित्यं पुत्रपौत्रप्रवर्धनम् । षड्वार तु पठेनित्यं  सर्व देववशीकरम् । सप्तवारं पठेनित्यं सर्वसौभाग्यदायकम् । अष्टवारं पठेनित्यं इष्टकामार्थसिद्धिदम् । नववारं सप्तकेन सर्वराज्यवशीकरम् । दशवारं पठणात् इमं मन्त्रं त्रिसप्तकम् ।स्वजनैस्तु समायुक्तो त्रैलोक्यविजयी भवेत् । सर्वरोगान् सर्वबाधान् सर्वभूत - प्रेतपिशाश्च -ब्रह्मराक्षस - वेताल ब्रह्म्हत्यादि सम्बद्ध-सकलबाधान् निवारय निवारय हुं फ़ट्‍ घे घे घे स्वाहा । कवच स्मरणादेवं महाफ़लम-वाप्नुयात । पुजाकाले पठेद्‍ यस्तु सर्वकार्यार्थसिद्धिदम् ॥

इति श्रीसुदर्शनसंहितायां रुद्रयामले अथर्वणरहस्यं श्रीसीताराम-मनोहर -पश्चमुखी श्रीवीरहनुमत्कवचस्तोत्रं संपूर्णम् ।
श्री कृष्णार्पणमस्तु ।
*********



श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs