विष्णुभुजङ्गप्रयातस्तोत्रम्:-
चिदंशं विभुं निर्मलं निर्विकल्पं ,निरीहं निराकारमोङ्कारगम्यम् |
गुणातीतमव्यक्तमेकं तुरीयं ,परं ब्रह्म यं वेद तस्मै नमस्ते || १||
विशुद्धं शिवं शान्तमाद्यन्तशून्यं ,जगज्जीवनं ज्योतिरानन्दरूपम् |
अदिग्देशकालव्यवच्छेदनीयं ,त्रयी वक्ति यं वेद तस्मै नमस्ते ||२ ||
महायोगपीठे परिभ्राजमाने ,धरण्यादितत्त्वात्मके शक्तियुक्ते |
गुणाहस्करे वह्निबिम्बार्धमध्ये ,समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ||३ ||
समानोदितानेकसूर्येन्दुलोटि- प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् |
न शीतं न चोष्णं सुवर्णावदात-प्रसन्नं सदानन्दसंवित्स्वरूपम् ||४ ||
सुनासापुटं सुन्दरभ्रूललाटं ,किरीटोचिताकुञ्चितस्निग्धकेशम् |
स्फुरत्पुण्डरीकाभिरामायताक्षं ,समुत्फुल्लरत्नप्रसूनावतंसम् ||५ ||
लसत्कुण्डलामृष्टगण्डस्थलान्तं ,जपारागचोराधरं चारुहासम् |
अलिव्याकुलामोलिमन्दारमालं ,महोरस्फुरत्कौस्तुभोदारहारम् || ६||
सुरत्नाङ्गदैरन्वितं बाहुदण्डै- श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः |
उदारोदरालंकृतं पीतवस्त्रं ,पदद्वन्द्वनिर्धूतपद्माभिरामम् || ७||
स्वभक्तेषु सन्दर्शिताकारमेवं ,सदा भावयन्संनिरुद्धेन्द्रियाश्वः |
दुरापं नरो याति संसारपारं ,परस्मै परेभ्योऽपि तस्मै नमस्ते || ८ ||
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या ,धरण्या च दूर्वादलश्यामलाङ्ग्या |
कलत्रद्वयेनामुना तोषिताय ,त्रिलोकीगृहस्थाय विष्णो नमस्ते || ९||
शरीरं कलत्रं सुतं बन्धुवर्गं ,वयस्यं धनं सद्म भृत्यं भुवं च |
समस्तं परित्यज्य हा कष्टमेको ,गमिष्यामि दुःखेन दूरं किलाहम् || १०||
जरेयं पिशाचीव हा जीवतो मे ,वसामक्ति रक्तं च मांसं बलं च |
अहो देव सीदामि दीनानुकम्पि- न्किमद्यापि हन्त त्वयोदासितव्यम् ||११||
कफव्याहतोष्णोल्बणश्वासवेग-व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् |
विचिन्त्याहमन्त्यामसंख्यामवस्थां ,बिभेमि प्रभो किं करोमि प्रसीद || १२||
लपन्नच्युतानन्त गोविन्द विष्णो ,मुरारे हरे नाथ नारायणेति |
यथानुस्मरिष्यामि भक्त्या भवन्तं ,तथा मे दयाशील देव प्रसीद || १३||
भुजङ्गप्रयातं पठेद्यस्तु भक्त्या ,समाधाय चित्ते भवन्तं मुरारे |
स मोहं विहायाशु युष्मत्प्रसादा-त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् || १४||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य ,श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ विष्णुभुजङ्गप्रयातस्तोत्रं संपूर्णम्