Blog Views

श्री नारायण हृदयम्

श्री नारायण हृदयम् :-


उद्यादादित्यसङ्काशं पीतवासं चतुर्भुजम् |


शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ||


त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी |


तन्मध्ये भूमि- पद्माङ्कुश- शिखरदळ कर्णिकाभूत- मेरुम् |


तत्रत्यं शान्तमूर्तिं मणिमय- मकुटं कुण्डलाद्भासिताङ्गं |


लक्ष्मीनारायणाख्यं सरसिज- नयनं संततं चिन्तयामः ||


नारायणः परं ज्योतिरात्मा नारायणः परः |


नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ||


नारायणः परो देवो धाता नारायणः परः |


नारायणः परो धाता नारायण नमोऽस्तु ते ||


नारायणः परं धाम ध्यानं नारायणः परः |


नारायण परो धर्मो नारायण नमोऽस्तु ते ||


नारायणः परो देवो विद्या नारायणः परः |


विश्वं नारायणः साक्षान् नारायण नमोऽस्तु ते ||


नारायणाद् विधिर्जातो जातो नारायणाद् भवः |


जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ||


रविर्नारायणस्तेजः चन्द्रो नारायणो महः |


वह्निर्नारायणः साक्षात् नारायण नमोऽस्तु ते ||


नारायण उपास्यः स्याद् गुरुर्नारायणः परः |


नारायणः परो बोधो नारायण नमोऽस्तु ते ||


नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् |


हरिर्नारायणः शुद्धिर्नारायण नमोऽस्तु ते ||


निगमावेदितानन्त- कल्याणगुण- वारिधे |


नारायण नमस्तेऽस्तु नरकार्णव- तारक ||


जन्म- मृत्यु- जरा- व्याधि- पारतन्त्र्यादिभिः सदा |


दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ||


वेदशास्त्रार्थविज्ञान- साध्यभक्त्येकगोचर |


नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ||


नित्यानन्द महोदार परात्पर जगत्पते |


नारायण नमस्तेऽस्तु मोक्षसाम्राज्य- दायिने ||


आब्रह्मस्थम्ब- पर्यन्त- मखिलात्म- महश्रय |


सर्वभूतात्म- भूतात्मन् नारायण नमोऽस्तु ते ||


पालिताशेष- लोकाय पुण्यश्रवण- कीर्तन |


नारायण नमस्तेऽस्तु प्रलयोदकशायिने ||


निरस्त- सर्वदोषाय भक्त्यादिगुणदायिने |


नारायण नमस्तेऽस्तु त्वां विना नहि मे गतिः ||


धर्मार्थ- काम- मोक्षाख्य- पुरुषार्थ- प्रदायिने |


नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ||


नारायण त्वमेवासि दहराख्ये हृदि स्थितः |


प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ||


त्वदज्ञां शिरसा कृत्वा भजामि जन- पावनम् |


नानोपासन- मार्गाणां भवकृद् भावबोधकः ||


भावार्थकृद् भवातीतो भव सौख्यप्रदो मम |


त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ||


त्वदधिष्ठान- मात्रेण सा वै सर्वार्थकारिणी |


त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ||


न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न दैवतम् |


त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ||


यावत्सांसारिको भावो मनस्स्थो भावनात्मकः |


तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ||


पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः |


दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ||


त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता |


आमयो वा न सृष्टश्चे- दौषधस्य वृथोदयः ||


पापसङ्ग- परिश्रान्तः पापात्मा पापरूप- धृक् |


त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ||


त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |


त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ||


प्रार्थनादशकं चैव मूलष्टकमथःपरम् |


यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ||


नारायणस्य हृदयं सर्वाभीष्ट- फलप्रदम् |


लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ||


तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा |


एतत्सङ्कलितं स्तोत्रं सर्वाभीष्ट- फलप्रदम् ||


जपेत् सङ्कलितं कृत्वा सर्वाभीष्ट- मवाप्नुयात् |


नारायणस्य हृदयं आदौ जप्त्वा ततःपरम् ||


लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः |


पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ||


तद्वद्धोमाधिकं कुर्यादेतत्सङ्कलितं शुभम् |


एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ||


लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् |


सर्वान् कामानवाप्नोति आधिव्याधिभयं हरेत् ||


गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् |


इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ||


लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधी |


तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधीः ||


यत्रैतपुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् |


भूत पेशाच वेताळ भयं नैव तु सर्वदा ||


भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयं |


सर्वदा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः |


गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ||


|| इति नारायण हृदय स्तोत्रं संपूर्णम् ||


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs