श्री नारायण हृदयम् :-
उद्यादादित्यसङ्काशं पीतवासं चतुर्भुजम् |
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ||
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी |
तन्मध्ये भूमि- पद्माङ्कुश- शिखरदळ कर्णिकाभूत- मेरुम् |
तत्रत्यं शान्तमूर्तिं मणिमय- मकुटं कुण्डलाद्भासिताङ्गं |
लक्ष्मीनारायणाख्यं सरसिज- नयनं संततं चिन्तयामः ||
नारायणः परं ज्योतिरात्मा नारायणः परः |
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ||
नारायणः परो देवो धाता नारायणः परः |
नारायणः परो धाता नारायण नमोऽस्तु ते ||
नारायणः परं धाम ध्यानं नारायणः परः |
नारायण परो धर्मो नारायण नमोऽस्तु ते ||
नारायणः परो देवो विद्या नारायणः परः |
विश्वं नारायणः साक्षान् नारायण नमोऽस्तु ते ||
नारायणाद् विधिर्जातो जातो नारायणाद् भवः |
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ||
रविर्नारायणस्तेजः चन्द्रो नारायणो महः |
वह्निर्नारायणः साक्षात् नारायण नमोऽस्तु ते ||
नारायण उपास्यः स्याद् गुरुर्नारायणः परः |
नारायणः परो बोधो नारायण नमोऽस्तु ते ||
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् |
हरिर्नारायणः शुद्धिर्नारायण नमोऽस्तु ते ||
निगमावेदितानन्त- कल्याणगुण- वारिधे |
नारायण नमस्तेऽस्तु नरकार्णव- तारक ||
जन्म- मृत्यु- जरा- व्याधि- पारतन्त्र्यादिभिः सदा |
दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ||
वेदशास्त्रार्थविज्ञान- साध्यभक्त्येकगोचर |
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ||
नित्यानन्द महोदार परात्पर जगत्पते |
नारायण नमस्तेऽस्तु मोक्षसाम्राज्य- दायिने ||
आब्रह्मस्थम्ब- पर्यन्त- मखिलात्म- महश्रय |
सर्वभूतात्म- भूतात्मन् नारायण नमोऽस्तु ते ||
पालिताशेष- लोकाय पुण्यश्रवण- कीर्तन |
नारायण नमस्तेऽस्तु प्रलयोदकशायिने ||
निरस्त- सर्वदोषाय भक्त्यादिगुणदायिने |
नारायण नमस्तेऽस्तु त्वां विना नहि मे गतिः ||
धर्मार्थ- काम- मोक्षाख्य- पुरुषार्थ- प्रदायिने |
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ||
नारायण त्वमेवासि दहराख्ये हृदि स्थितः |
प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ||
त्वदज्ञां शिरसा कृत्वा भजामि जन- पावनम् |
नानोपासन- मार्गाणां भवकृद् भावबोधकः ||
भावार्थकृद् भवातीतो भव सौख्यप्रदो मम |
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ||
त्वदधिष्ठान- मात्रेण सा वै सर्वार्थकारिणी |
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ||
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न दैवतम् |
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ||
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः |
तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ||
पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः |
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ||
त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता |
आमयो वा न सृष्टश्चे- दौषधस्य वृथोदयः ||
पापसङ्ग- परिश्रान्तः पापात्मा पापरूप- धृक् |
त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ||
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ||
प्रार्थनादशकं चैव मूलष्टकमथःपरम् |
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ||
नारायणस्य हृदयं सर्वाभीष्ट- फलप्रदम् |
लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ||
तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा |
एतत्सङ्कलितं स्तोत्रं सर्वाभीष्ट- फलप्रदम् ||
जपेत् सङ्कलितं कृत्वा सर्वाभीष्ट- मवाप्नुयात् |
नारायणस्य हृदयं आदौ जप्त्वा ततःपरम् ||
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः |
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ||
तद्वद्धोमाधिकं कुर्यादेतत्सङ्कलितं शुभम् |
एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ||
लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् |
सर्वान् कामानवाप्नोति आधिव्याधिभयं हरेत् ||
गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् |
इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ||
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधी |
तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधीः ||
यत्रैतपुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् |
भूत पेशाच वेताळ भयं नैव तु सर्वदा ||
भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयं |
सर्वदा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः |
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ||
|| इति नारायण हृदय स्तोत्रं संपूर्णम् ||