Blog Views

कृष्णचैतन्यचन्द्रस्य सहस्रनाम स्तोत्रम्

कृष्ण- चैतन्य- चन्द्रस्य- सहस्र- नाम- स्तोत्रम् :-


sri krishna chaitanya sahasranama stotram :-


नमस्तस्मै भगवते चैतन्याय महात्मने |


कलिकल्मषनाशाय भवाब्धितारणाय च || १||


ब्रह्मणा हरिदासेन श्रीरूपाय प्रकाशितम् |


तत्सर्वं कथयिष्यामि सावधानं निशामय || २||


श्रुत्वैवं वैष्णवाः सर्वे प्रहृष्टाः प्रेमविह्वलाः |


सादरं परिपप्रच्छुः प्रेमगद्गदया गिरा || ३||


वैष्णवानां हि कृपया स्मृत्वा वाक्यं पितुस्तदा |


सणोन्त्य भगवद्रूपं नामानि कथयामि वै || ४||


ध्यानम् :-


ॐ अस्य श्रीकृष्णचैतन्यसहस्रनामस्तोत्रस्य


नारायणः ऋषिः अनुष्टुप् छन्दः श्रीमद्भगवद्भक्तिर्देवता


श्रीराधाकृष्णप्रीतये श्रीकृष्णचैतन्य नामसहस्रपथे विनियोगः .


ॐ नमः प्रेमसमुच्चयाय गोपीजनवल्लभाय महात्मने .


ॐ विश्वम्भरः सदानन्दो विश्वजिद्विश्वभावनः |


महानुभावो विश्वात्मा गौराङ्गो गौरभावनः || ५||


हेमप्रभो दीर्घबाहुर्दीर्घग्रीवः शुचिर्वसुः |


चैतन्यश्चेतनश्चेतश्चित्तरूपी प्रभुः स्वयम् || ६||


राधाङ्गी राधिकाभावो राधान्वेशी प्रियंवदः |


नीतिज्ञः सर्वधर्मज्ञो भक्तिमान् पुरुषोत्तमः || ७||


अनुभावी महाधैर्यः शास्त्रज्ञो नित्यनूतनः |


प्रभावी भगवान् कृष्णश्चैतन्यो रसविग्रहः || ८||


अनादिनिधनो धाता धरणीमन्दनः शुचिः |


वराङ्गश्चञ्चलो दक्षः प्रतापी साधुसङ्गतः || ९||


उन्मादी उन्मदो वीरो धीरग्राणी रसप्रियः |


रक्ताम्बरो दण्डधरः संन्यासी यतिभूषणः || १०||


दण्डी छत्री चक्रपाणिः कृपालुः सर्वदर्शनः |


निरायुधः सर्वशास्ता कलिदोषप्रनाशनः || ११||


गुरुवर्यः कृपासिन्धुर्विक्रमी च जनार्दनः |


म्लेच्छग्राही कुनीतिघ्नो दुष्टहारी कृपाकुलः || १२||


ब्रह्मचारी यतिवरो ब्रह्मण्यो ब्राह्मणः सुधीः |


द्विजराजश्चक्रवर्ती कविः कृपणवत्सलः || १३||


निरीहः पावकोऽर्थज्ञो निर्धूमः पावकोपमः |


नारवन्द्यो हराकारो भविष्णुर्नरनायकः || १४||


दानवीरो युद्धवीरो दयावीरो वृकोदरः |


ज्ञानवीरो महावीरः शान्तिवीरः प्रतापनः || १५||


श्रीजिष्णुर्भ्रमिको जिष्णुः सहिष्णुश्चारुदर्शनः |


नरो वरीयान् दुर्दर्शो नवद्वीपसुधाकरः || १६||


चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बली |


सूर्यप्रभः सूर्यकांशुः सूर्याङ्गो मणिभूषणः || १७||


कम्भुकण्ठः कपोलश्रीर्निम्ननाभिः सुलोचनः |


जगन्नाथसुतो विप्रो रत्नाङ्गो रत्नभूषणः || १८||


तीर्थार्थी तीर्थदस्तीर्थस्तीर्थाङ्गस्तीर्थसाधकः |


तीर्थास्पदस्तीर्थवासस्तीर्थसेवी निराश्रयः || १९||


तीर्थालादी तीर्थप्रदो ब्राह्मको ब्रह्मणो भ्रमी |


श्रीवासपण्डितानन्दो रामानन्दप्रियङ्करः || २०||


गदाधरप्रियो दासो विक्रमी शङ्करप्रियः |


योगी योगप्रदो योगो योगकारी त्रियोगकृत् || २१||


सर्वः सर्वस्वदो भूमा सर्वाङ्गः सर्वसम्भवः |


वाणिर्बाणायुधो वादी वाचस्पतिरयोनिजः || २२||


बुद्धिः सत्यं बलं तेजो धृतिमान् जङ्गमकृतिः |


मुरारिर्वर्धनो धाता नृहरिः मानवर्धनः || २३||


निष्कर्मा कर्मदो नाथः कर्मज्ञः कर्मनाशकः |


अनर्घः कारकः कर्म क्रियार्हः कर्मबाधकः || २४||


निर्गुणो गुणवानीशो विधाता सामगोऽजितः |


जितश्वासो जितप्राणो जितानङ्गो जितेन्द्रियः || २५||


कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकः |


अद्वैतो द्वैतसाहित्यो द्विभावः पालको वशी || २६||


श्रीवासः श्रीधराहव्यो हलनायकसारवित् |


विश्वरूपानुजश्चन्द्रो वरीयान् माधवोऽच्युतः || २७||


रूपासक्तः सदाचारो गुणज्ञो बहुभावकः |


गुणहीनो गुणातीतो गुणग्राही गुणार्णवः || २८||


ब्रह्मानन्दो नित्यानन्दः प्रेमानन्दोऽतिनन्दकः |


निन्द्यहारी निन्द्यवर्जी निन्द्यघ्नः परितोषकः || २९||


यज्ञबाहुर्विनीतात्मा नामयज्ञप्रचारकः |


कलिवर्यः सुचिनांशुः पर्यांसुः पावकोपमः || ३०||


हिरण्यगर्भः सूक्ष्मात्मा वैराज्यो विरजापतिः |


विलासी प्रभावी स्वांशी परावस्थः शिरोमणिः || ३१||


मायाघ्नो मायिको मायी मायावादी विचक्षणः |


कृष्णाच्छादी कृष्णजल्पी विषयघ्नो निराकृतिः || ३२||


सङ्कल्पशून्यो मायीशो मायाद्वेशी व्रजप्रियः |


व्रजाधीशो व्रजपतिर्गोपगोकुलनन्दनः || ३३||


व्रजवासी व्रजभावो व्रजनायकसत्तमः |


गुप्तप्रियो गुप्तभावो वाञ्छितः सत्कुलाश्रयः || ३४||


रागानुगो रागसिन्धू रागात्मा रागवर्धनः |


रागोद्गतः प्रेमसाक्षी भट्टनाथः सनातनः || ३५||


गोपालभट्टगः प्रीतो लोकनाथप्रियः पटुः |


द्विभुजः षड्भुजो रूपी राजदर्पविनाशनः || ३६||


काशिमिश्रप्रियो वन्द्यो वन्दनीयः शचिप्रसूः |


मिश्रपुरन्दराधिसो रघुनाथप्रियो रयः || ३७||


सार्वभौमदर्पहारी अमोघारिर्वसुप्रियः |


सहजः सहजाधीशः शाश्वतः प्रणयातुरः || ३८||


किलकिञ्चिदभावार्तः पाण्डुगण्डः शुचातुरः |


प्रलापी बहुवाक् शुद्धः ऋजुर्वक्रगतिः शिवः || ३९||


घत्तायितोऽरविन्दाक्षः प्रेमवैचित्यलक्षकः |


प्रियाभिमानी चतुरः प्रियावर्ती प्रियोन्मुखः || ४०||


लोमाञ्चितः कम्पधरः अश्रुमुखो विशोकहा |


हास्यप्रियो हास्यकारी हास्ययुग् हास्यनागरः || ४१||


हास्यग्रामी हास्यकरस्त्रिभङ्गी नर्तनाकुलः |


ऊर्ध्वलोमा ऊर्ध्वहस्त ऊर्ध्वरावी विकारवान् || ४२||


भवोल्लासी धीरशान्तो धीरङ्गो धीरनायकः |


देवास्पदो देवधामा देवदेवो मनोभवः || ४३||


हेमाद्रिर्हेमलावण्यः सुमेरुर्ब्रह्मसादनः |


ऐरावतस्वर्णकान्तिः शरघ्नो वाञ्छितप्रदः || ४४||


करोभोरूः सुदीर्घाक्षः कम्पभ्रूचक्षुनासिकः |


नामग्रन्थी नामसङ्ख्या भावबद्धस्तृषाहरः || ४५||


पापाकर्षी पापहारी पापघ्नः पापशोधकः |


दर्पहा धनदोऽरिघ्नो मानहा रिपुहा मधुः || ४६||


रूपहा वेशहा दिव्यो दीनबन्धुः कृपामयः |


सुधक्षरः सुधास्वादी सुधामा कमनीयकः || ४७||


निर्मुक्तो मुक्तिदो मुक्तो मुक्ताख्यो मुक्तिबाधकः |


निःशङ्को निरहङ्कारो निर्वैरो विपदापहः || ४८||


विदग्धो नवलावण्यो नवद्वीपद्विज प्रभुः |


निरङ्कुशो देववन्द्यः सुराचार्यः सुरारिहा || ४९||


सुरवर्यो निन्द्यहारी वादघ्नः परितोषकः |


सुप्रकाशो बृहद्बाहुर्मित्रज्ञः कविभूषणः || ५०||


वरप्रदो वरपाङ्गो वरयुग् वरनायकः |


पुष्पहासः पद्मगन्धिः पद्मरागः प्रजागरः || ५१||


ऊर्ध्वगः सत्पथाचारी प्राणद ऊर्ध्वगायकः |


जनप्रियो जनाह्लादो जनकऋषि जनस्पृहः || ५२||


अजन्मा जन्मनिलयो जनानदो जनार्द्रधीः |


जगन्नाथो जगद्बन्धुर्जगद्देवो जगत्पतिः || ५३||


जनकारी जनामोदो जनकानन्दसाग्रहः |


कलिप्रियः कलिश्लाघ्यः कलिमानविवर्धनः || ५४||


कलिवर्यः सदानन्दः कलिकृत् कलिधन्यमान् |


वर्धामनः श्रुतिधरः वर्धनो वृद्धिदायकः || ५५||


सम्पदः शारणो दक्षो घृणाङ्गी कलिरक्षकः |


कलिधन्यः समयज्ञः कलिपुण्यप्रकाशकः || ५६||


निश्चिन्तो धीरललितो धीरवाक् प्रेयसीप्रियः |


वामास्पर्शी वामभावो वामरूपो मनोहरः || ५७||


अतीन्द्रियः सुराध्यक्षो लोकाध्यक्षः कृतकृतः |


युगादिकृद् युगकरो युगज्ञो युगनायकः || ५८||


युगावर्तो युगासीमः कालवान् कालशक्तिधृक् |


प्रणयः शाश्वतो हृष्टो विश्वजिद् बुद्धिमोहनः || ५९||


सन्ध्याता ध्यानकृद् ध्यानी ध्यानमङ्गलसन्धिमान् |


विस्रुतात्मा हृदिस्थिरो ग्रामनियप्रग्राहकः || ६०||


स्वरमूर्च्छी स्वरालापी स्वरमूर्तिविभूषणः |


गानग्राही गानलुब्धो गायको गानवर्धनः || ६१||


गानमान्यो ह्यप्रमेयः सत्कर्ता विश्वधृक् सहः |


क्षीराब्धिकमथाकारः प्रेमगर्भझषाकृतिः || ६२||


बीभत्सुर्भावहृदयः अदृश्यो बर्हिदर्शकः |


ज्ञानरुद्धो धीरबुद्धिरखिलात्मप्रियः सुधीः || ६३||


अमेयः सर्वविद्भानुर्बभ्रूर्बहुशिरो रुचिः |


उरुश्रवाः महादीर्घो वृषकर्मा वृषाकृतिः || ६४||


श्रुतिस्मृतिधरो वेदः श्रुतिज्ञः श्रुतिबाधकः |


हृदिस्पृश आस आत्मा श्रुतिसारो विचक्षणः || ६५||


कलापी निरनुग्राही वैद्यविद्याप्रचारकः |


मीमांसकारिर्वेदाङ्ग वेदार्थप्रभवो गतिः || ६६||


परावरज्ञो दुष्पारो विरहाङ्गी सतां गतिः |


असङ्ख्येयोऽप्रमेयात्मा सिद्धिदः सिद्धिसाधनः || ६७||


धर्मसेतुर्धर्मपरो धर्मात्मा धर्मभावनः |


उदीर्णसंशयच्छिन्नो विभूतिः शाश्वतः स्थिरः || ६८||


शुद्धात्मा शोभनोत्कण्ठोऽनिर्देश्यः साधनप्रियः |


ग्रन्थप्रियो ग्रन्थमयः शास्त्रयोनिर्महाशयः || ६९||


अवर्णो वर्णनिलयो नाश्रमी चतुराश्रमः |


अविप्र विप्रकृत् स्तुत्यो राजन्यो राज्यनाशकः || ७०||


अवश्यो वश्यताधीनः श्रीभक्तिव्यवसायकः |


मनोजवः पुरयिता भक्तिकीर्तिरनामयः || ७१||


निधिवर्जी भक्तिनिधिर्दुर्लभो दुर्गभावकृत् |


कर्तनीः कीर्तिरतुलः अमृतो मुरजप्रियः || ७२||


शृङ्गारः पञ्चमो भावो भावयोनिरनन्तरः |


भक्तिजित् प्रेमभोजी च नवभक्तिप्रचारकः || ७३||


त्रिगर्तस्त्रिगुणामोदस्त्रिवाञ्छी प्रीतिवर्धनः |


नियन्ता श्रमगोऽतीतः पोषणो विगतज्वरः || ७४||


प्रेमज्वरो विमानार्हः अर्थहा स्वप्ननाशनः |


उत्तारणो नामपुण्यः पापपुण्यविवर्जितः || ७५||


अपराधहरः पाल्यः स्वस्तिदः स्वस्तिभूषणः |


पूतात्मा पूतगः पूतः पूतभावो महास्वनः || ७६||


क्षेत्रज्ञः क्षेत्रविजयी क्षेत्रवासो जगत्प्रसूः |


भयहा भयदो भास्वान् गौणभावसमन्वितः || ७७||


मण्डितो मण्डलकरो वैजयन्तीपवित्रकः |


चित्राङ्गश्चित्रितश्चित्रो भक्तचित्तप्रकाशकः || ७८||


बुद्धिगो बुद्धिदो बुद्धिर्बुद्धिधृग् बुद्धिवर्धनः |


प्रेमाद्रिधृक् प्रेमवहो रतिवोढ रतिस्पृशः || ७९||


प्रेमचक्षुः प्रेमगह्नः प्रेमहृत् प्रेमपूरकः |


गम्भीरगो बहिर्वासो भावानुष्ठितगो पतिः || ८०||


नैकरूपो नैकभावो नैकात्मा नैकरूपधृक् |


श्लथसन्धिः क्षीणधर्मस्त्यक्तपाप उरुश्रवः || ८१||


उरुगाय उरुग्रीव उरुभाव उरुक्रमः |


निर्धूतो निर्मलो भावो निरीहो निरनुग्रहः || ८२||


निर्धूमोऽग्निः सुप्रतापस्तीव्रतापो हुताशनः |


एको महद्भूतव्यापी पृथग्भूतः अनेकशः || ८३||


निर्णयी निरनुज्ञातो दुष्टग्रामनिवर्तकः |


विप्रबन्धुः प्रियो रुच्यो रोचकाङ्गो नराधिपः || ८४||


लोकाध्यक्षः सुवर्णाभः कनकाब्जः शिखामणिः |


हेमकुम्भो धर्मसेतुर्लोकनाथो जगद्गुरुः || ८५||


लोहिताक्षो नामकर्मा भावस्थो हृद्गुहाशयः |


रसप्राणो रतिज्येष्ठो रसाब्धिरतिराकुलः || ८६||


भावसिन्धुर्भक्तिमेघो रसवर्षी जनाकुलः |


पीताब्जो नीलपीताभो रतिभोक्ता रसायनः || ८७||


अव्यक्तः स्वर्णराजीवो विवर्णी साधुदर्शनः |


अमृत्युः मृत्युदोऽरुद्धः सन्धाता मृत्युवञ्चकः || ८८||


प्रेमोन्मत्तः कीर्तनर्त्तः सङ्कीर्तनपिता सुरः |


भक्तिग्रामः सुसिद्धार्थः सिद्धिदः सिद्धिसाधनः || ८९||


प्रेमोदरः प्रेमवाहू लोकभर्ता दिशाम्पतिः |


अन्तः कृष्णो बहिर्गौरो दर्शको रतिविस्तरः || ९०||


सङ्कल्पसिद्धो वाञ्छात्मा अतुलः सच्छरीरभृत् |


ऋड्धार्थः करुणापाङ्गो नदकृद् भक्तवत्सलः || ९१||


अमत्सरः परानन्दः कौपीनी भक्तिपोषकः |


अकैतवो नाममाली वेगवान् पूर्णलक्षणः || ९२||


मिताशनो विवर्ताक्षो व्यवसाया व्यवस्थितः |


रतिस्थानो रतिवनः पश्चात्तुष्टः शमाकुलः || ९३||


क्षोभणो विरभो मार्गो मार्गधृग् वर्त्मदर्शकः |


नीचाश्रमी नीचमानी विस्तारो बीजमव्ययः || ९४||


मोहकायः सूक्ष्मगतिर्महेज्यः सत्त्रवर्धनः |


सुमुखः स्वापनोऽनादिः सुकृत् पापविदारणः || ९५||


श्रीनिवासो गभीरात्मा शृङ्गारकनकादृतः |


गभीरो गहनो वेधा साङ्गोपाङ्गो वृषप्रियः || ९६||


उदीर्णरागो वैचित्री श्रीकरः स्तवनार्हकः |


अश्रुचक्षुर्जलाब्यङ्ग पूरितो रतिपूरकः || ९७||


स्तोत्रायणः स्तवाध्यक्षः स्तवनीयः स्तवाकुलः |


ऊर्ध्वरेतः सन्निवासः प्रेममूर्तिः शतानलः || ९८||


भक्तबन्धुर्लोकबन्धुः प्रेमबन्धुः शताकुलः |


सत्यमेधा श्रुतिधरः सर्वशस्त्रभृतांवरः || ९९||


भक्तिद्वारो भक्तिगृहः प्रेमागारो निरोधहा |


उद्घूर्णो घूर्णितमना आघूर्नितकलेवरः || १००||


भवभ्रान्तिजसन्देहः प्रेमराशिः शुचापहः |


कृपाचार्यः प्रेमसङ्गो वयुनः स्थिरयौवनः || १०१||


सिन्धुगः प्रेमसङ्गाहः प्रेमवश्यो विचक्षणः |


पद्मकिञ्जल्कसङ्काशः प्रेमादारो नियामकः || १०२||


विरक्तो विगतारातिर्नापेक्षो नारददृतः |


नतस्थो दक्षिणः क्षामः शठजीवप्रतारकः || १०३||


नामप्रवर्तकोऽनर्थो धर्मोगुर्वादिपुरुषः |


न्यग्रोधो जनको जातो वैनत्यो भक्तिपादपः || १०४||


आत्ममोहः प्रेमलीधः आत्मभावानुगो विराट् |


माधुर्यवत् स्वात्मरतो गौरख्यो विप्ररूपधृक् || १०५||


राधारूपी महाभावी राध्यो राधनतत्परः |


गोपीनाथात्मकोऽदृश्यः स्वाधिकारप्रसाधकः || १०६||


नित्यास्पदो नित्यरूपी नित्यभावप्रकाशकः |


सुस्थभावश्चपलधीः स्वच्छगो भक्तिपोषकः || १०७||


सर्वत्रगस्तीर्थभूतो हृदिस्थः कमलासनः |


सर्वभावानुगाधीशः सर्वमङ्गलकारकः || १०८||


इत्येतत्कथितं नित्यं साहस्रं नामसुन्दरम् |


गोलोकवासिनो विष्णोर्गौररूपस्य शार्ङ्गिनः || १०९||


इदं गौरसहस्राख्याम् आमयघ्नं शुचापहम् |


प्रेमभक्तिप्रदं नृणां गोविन्दाकर्षकं परम् || ११०||


प्रातःकाले च मध्याह्ने सन्ध्यायां मध्यरात्रिके |


यः पठेत्प्रयतो भक्त्या चैतन्ये लभते रतिम् || १११||


नामात्मको गौरदेवो यस्य चेतसि वर्तते |


स सर्वं विषयं त्यक्त्वा भावानन्दो भवेद्ध्रुवम् || ११२||


यस्मै कस्मै न दातव्यम् दाने तु भक्तिहा भवेत् |


विनीताय प्रशान्ताय गौरभक्ताय धीमते || ११३||


तस्मै देयं ततो ग्राह्यमिति वैष्णवशासनम् ||


इति श्रीकृष्णचैतन्यचन्द्रस्य सहस्रनामस्तोत्रं संपूर्णम् ||


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs