॥ ऋणमोचन स्तोत्रम् ॥
ॐ देवानां कार्यसिध्यर्थं सभास्तंभसमुद्भवम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १ ॥
लक्ष्म्यालिंगितवामांगं भक्तानामभयप्रदम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २ ॥
प्रल्हादवरदं श्रीशं दैत्येश्र्वरविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३ ॥
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४ ॥
अंत्रमालाधरं शंखचक्राब्जायुधधारिणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५ ॥
सिंहनादेन महता दिग्दंतिभयदायकम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६ ॥
कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७ ॥
वेदांतवेद्यं यज्ञेशं ब्रह्मारुद्रादिसंस्तुतम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८ ॥
ॐ इदं यो पठते नित्यं ऋणमोचनसंज्ञकं ।
अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥
॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं संपूर्णम् ॥
ॐ देवानां कार्यसिध्यर्थं सभास्तंभसमुद्भवम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १ ॥
लक्ष्म्यालिंगितवामांगं भक्तानामभयप्रदम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २ ॥
प्रल्हादवरदं श्रीशं दैत्येश्र्वरविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३ ॥
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४ ॥
अंत्रमालाधरं शंखचक्राब्जायुधधारिणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५ ॥
सिंहनादेन महता दिग्दंतिभयदायकम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६ ॥
कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७ ॥
वेदांतवेद्यं यज्ञेशं ब्रह्मारुद्रादिसंस्तुतम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८ ॥
ॐ इदं यो पठते नित्यं ऋणमोचनसंज्ञकं ।
अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥
॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं संपूर्णम् ॥