संस्कृत
आरती मारुतीची
जयदेव
जयदेव मारुतिवरधीरा । आरति तव पदकमले भवतु मम सुधीरा ॥धृ०॥
अंजनिपुत्रं
वन्दे वन्दे हरिवीरं । वन्दे वायुसुतं तं वन्दे रणधीरं ।
श्रीरामचन्द्रसीताशोकहरं
शूरं । वन्दे शिवावतारं स्वभक्तसुखकारं ॥१॥
समुद्रतरणं
लंकादहनं येन कृतं । इंद्रजिताध्वरहरणं कृतिना येन कृतं ।
सौमित्रिजीवनार्थं
द्रोणगिरिं नीतं । वन्दे तं भगवन्तं हरिकुलहरिभक्तम् ॥२॥
अहिरावर्णमहिरावणरावणकुलनाशं
। कृत्वा श्रीरामपदं घ्यात्वा भवनाशं ।
मत्वा
श्रीरामंहृदं पाटितभुवनाशं । वन्दे तं हनुमन्तं स्वजनार्तिविनाशत् ॥३॥
यन्नाम्ना
भवतरणं दुर्जनभयहरणं । असुरविषार्तिसुहरणं संसृतिहृज्ज्ञानं ।
भजकमनोरथपूर्णं
धृतनामसुनामन् । वन्दे सुखाब्धिमग्नं नृसिंहयतिधीनम् ॥४॥
अशोककाका
कुलकर्णी