॥विघ्नेश्वर प्रार्थना॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानानपद्माकं गजाननमहर्निशम् ।
अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथान्ये।
विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥
मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र।
वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेत् शृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥
आपल्या सनातन वैदिक धर्मामध्ये हजारो वर्षांपासून देव-देवता, ऋषी- मुनी यांनी लोक कल्याणार्थ बरीच स्तोत्र, मंत्र, श्लोक, वेद-पुराणे, आरत्या, विविध व्रत वैकल्ये, पूजा- विधी इत्यादी लिहून ठेवले आहेत. असे नित्योपयोगी लेखन आम्ही आपल्यासाठी घेऊन आलो आहोत. त्याचा आपल्या आराध्य देवते प्रमाणे नित्यपाठ केल्यास आपल्यास इच्छित फलप्राप्ती होते.
Blog Views
॥विघ्नेश्वर प्रार्थना॥
श्री स्वामी समर्थ आरती
जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!! छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...
Popular Blogs
-
।। तुळशीच्या लग्नाची मंगलाष्टके ।। स्वस्ति श्री गणनायकं गजमुखं , मोरेश्वरं सिद्धिदं । बल्लाळो मुरुडं विनायकमहं , चिन्तामणि स्थेव...
-
खंडोबाचे नवरात्र नमोमल्लारि देवाय भक्तानां प्रेमदायिने I म्हाळसापतिं नमस्तुभ्यं मैरालाय नमोनमः II मल्लारिं जगतान्नाथं त्रिपुरा...
-
आरती नित्यानंदची श्री सचिदानंद सदगुरू साईनाथ महाराज की जय जय जय आरती नित्यानंद राया। सगुणारूपी गोबिंदा।। प्रथमा दत्तघेसी। द्...