॥ब्रह्मोवाच॥
नमःशिवायै
गंगायै शिवदायै नमो नमः।नमस्ते रुद्र रूपिण्यै शांकर्यै ते नमो नमः॥१॥
नमस्ते विश्वरूपिण्यै ब्रम्हमूर्त्यै नमो नमः। सर्व देव
स्वरूपिण्यै नमो भेषज मूर्तये॥२॥
सर्वस्य सर्वव्याधीनां भिषक् श्रेष्ठ्यैनमोस्तुते।
स्थाणुजंगमसंभूतविषहन्त्र्यै नमो नमः॥३॥
भोगोपभोगदायिन्यै भोगवत्यै नमो नमः। मंदाकिन्यै नमस्तेस्तु
स्वर्गदायै नमो नमः॥४॥
नमस्त्रैलोक्यभूषायै जगध्दात्र्यै नमो नमः। नमस्त्रिशुक्लसंस्थायै
तेजोवत्यै नमो नमः॥५॥
नंदायै लिंगधारिण्यै नारायण्यै नमो नमः। नमस्ते विश्वमुख्यायै
रेवत्यै ते नमो नमः॥६॥
बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमो नमः। नमस्ते विश्वमित्रायै
नंदिन्यै ते नमो नमः॥७॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः॥८॥
शांतायै च वरिष्ठायै वरदायै नमो नमः। उस्रायै सुखदोग्ध्र्यै च
संजीविन्यै नमो नमः।ब्रम्हिष्ठायै ब्रम्हदायै दुरितघ्न्यै नमो नमः॥९॥
प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते।सर्वापत्प्रतिपक्षायै
मंगलायै नमो नमः॥१०॥
शरणागत दिनार्त परित्राण परायणे।सर्वस्यार्तिहरे देवी नारायणी
नमोस्तुते॥११॥
निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः। परात्परतरे तुभ्यं
नमस्ते मोक्षदे सदा॥१२॥
गंगे ममाग्रतो भूया गंगे मे देवि पृष्ठतः। गंगे मे पार्श्वयोरेहि
त्वयि गंगेस्तु मे स्थितिः॥१३॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते
शिवे।त्वमेवमूलप्रकृतिस्त्वंहि नारायणःपरः॥१४॥
गंगेत्वं परमात्मा च शिवस्तुभ्यं नमः शिवे। यइदं पठति स्तोत्रं
भक्त्यानित्यं नरोपि यः॥१५॥
शृणुयात् श्रध्दयायुक्तःकायवाक्चित्तसंभवैः।दशधा
संस्थितैर्दोषैःसर्वैरेवप्रमुच्यते॥१६॥
सर्वान्कामानवाप्नोतिप्रेत्यब्रम्हणिलीयते।ज्येष्ठेमासिसितेपक्षेदशमीहस्तसंयुता॥१७॥
तस्यांदशम्यामेतच्च स्तोत्रं गंगाजले स्थितः।यः पठेद्दशकृत्वस्तु
दरिद्रो वापि चाक्षमः॥१८॥
सोपि तत्फलमवाप्नोति गंगांसंपूज्य
यत्नतः।अदत्तानामुपादानंहिंसाचैवाविधानतः।परदारोपसेवा च कायिकं त्रिविधंस्मृतं॥१९॥
पारुष्यमनृतं चैव पैशून्यं चापि
सर्वशः।असंबध्दप्रलापश्चवाङ्मयंस्याच्चतुर्विधं॥२०॥
परद्रव्येष्वभिध्यानंमनसानिष्टचिंतनम्।वितथाभिनिवेषश्चमानसंत्रिविधंस्मृतम्॥२१॥
एतानि दश पापानिहरत्वं मम जान्हवि। दशपापहरा यस्मात्तस्माद्दशहरा
स्मृता॥२२॥
त्रयस्त्रिंशच्छतंपूर्वान्पितॄनथपितामहान्।उध्दरत्येवसंसारान्मंत्रेणानेन
पूजिता॥२३॥
नमो भगवत्यै दशपापहरायै गंगा यै नारायण्यै रेवत्यै शिवायै दक्षायै
अमृतायै विश्वरूपिण्यै नंदिन्यै ते नमो नमः॥ २४॥ सितमकरनिषण्णांशुभ्रवर्णां
त्रिनेत्रां करधृत कलशो
द्यत्सोत्पलामत्यभीष्टाम्।विधिहरिहररुपांसेंदुकोटीरजुष्टाम्।कलितसितदुकूलांजान्हवींतां
नमामि॥२५॥
आदावादिपितामहस्यनिगमव्यापार
पात्रे जलम्।पश्चात्पन्नगशायिनोभगवतःपादोदकंपावनम्॥२६॥भूयःशंभुजटाविभूषणमणिर्जन्होर्महर्षेरियं।देवी
कल्मषनाशिनीभगवती भागीरथी दृश्यते॥॥
गंगा गंगेति यो ब्रूयाद्योजनानांशतैरपि।मुच्यते सर्वपापेभ्यो
विष्णुलोकं स गच्छति॥॥