Blog Views

सुर्यस्तोत्रम् २

|| सुर्यस्तोत्रम् ||

श्रीगणेशाय नम: ॥
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरुपेण कालस्वरुपेण
चतुर्विधभूतनिकायानां ब्रह्मादिस्तंबपर्यंतानामंतर्हृ दयेषु बहिरपि च
आकाश इव उपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥१॥

यदुह वाव विवुधर्षभसवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनं भगवत: समभिधीमहि तपनमंडलम् ॥२॥

य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन‍इंद्रियासुगणाननात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥३॥

य एवेमं लोक मतिकरालवदनांधकारसंज्ञाजगरग्रहगिलितं संमृतकमिव विचेतनमवलिक्यानुकंपया परमकारुणिकवीक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥४॥

परित आशापालैस्तत्र तत्र कमलकोशात्र्जलिभिरुपहृतार्हण: ॥५॥

अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वंदितमहामयातयामयतु:काम उपसरामीति ॥६॥
इति श्रीभागवतीयद्वादशस्कंधोक्तं सूर्यस्तोत्रम् सम्पूर्णम् ॥८॥



श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs