श्री शिवपन्चाक्षरस्तोत्र.
नागेन्द्रहाराय त्रिलोचनाय
भस्मान्गरागाय महेश्वराय |
नित्याय शुद्धाय दिगम्बराय
तस्मै 'न'काराय नमःशिवाय
|| १ ||
मन्दाकिनीसलिल्चन्दनचर्चिताय
नन्दीश्वरममथनाथमहेश्वराय |
मन्दारपुष्प्बहुपुष्पसुपूजिताय
तस्मै 'म'काराय नमःशिवाय
|| २ ||
शिवाय गौरीवदनाब्जवृन्द
सूर्याय दक्षाद्वरनाशकाय |
श्रीनीलकण्ठाय वृषद्वजाय
तस्मै 'शि'काराय
नमःशिवाय || ३ ||
वसिष्ठकुम्भोद्भवगौतमार्य
मुनीन्द्रदेवार्चितशेखराय |
चन्द्रार्कवैश्वानरलोचनाय
तस्मै 'व'काराय नमःशिवाय
|| ४ ||
यक्षस्वरुपाय जटाधराय
पिनाकहस्ताय सनातनाय |
दिव्याय देवाय दिगम्बराय
तस्मै 'य'काराय नमःशिवाय
|| ५ ||
पन्चाक्षरमिदं पुण्यं यः
पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते || ६ ||
इति श्रीमच्छन्कराचार्यविरचितं
शिवपन्चाक्षरस्तोत्रं सम्पुर्णम |