Blog Views

गणेशकवचम्

गणेशकवचम्

श्रीगणेशाय नम: ॥ गौर्युवाच ॥

एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥

दैत्या नानाविधा दुष्टा: साधुदेवद्रुह: खला: । अतोऽस्य कंठे किंचित्त्वं रक्षार्थ बद्‍धुमर्हसि ॥ २ ॥

 

मुनिरूवाच ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्‍बाहुकं सिद्धिदम् ।
द्वापरके तु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥
विनायक: शिखां पातु परमात्मा परात्पर: । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कट: ॥ ४ ॥
ललाटं कश्यप: पातु भ्रूयुगं तु महोदर: । नयने भालचंद्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥
जिल्हां पातु गणक्रीडश्चिबुकं गिरिजासुत: । वाचं विनायक: पातु दंतान रक्षतु दुर्मुख: ॥ ६ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थद: । गणेशस्तु मुखं कंठं पातु देवो गणंजय: ॥ ७ ॥
स्कंधौ पातु गजस्कंध: स्तनौ विघ्नविनाशन : । ह्रदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥
धराधर: पातु पार्श्वौ पृष्ठं विघ्नहर: शुभ:। लिंग गुह्यं सदा पातु वक्रतुण्डो महाबल: ॥ ९ ॥
गणक्रीडो जानुजंघे ऊरू मंगलमूर्तिमान् । एकदंतो महाबुद्धि: पादौ गुल्फौ सदाऽवतु ॥ १० ॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरक: । अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशन: ॥ ११ ॥
सर्वांगणि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतु: सदाऽवतु ॥ १२ ॥
आमोदस्त्वग्रत: पातु प्रमोद: पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायक: ॥ १३ ॥
दक्षिणस्यामुमापुत्रो नैर्‍ऋत्यां तु गणेश्वर: । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णक: ॥ १४ ॥
कौबेर्यां निधिप: पायादीशान्यामीशनन्दन: । दिवाऽव्यादेकदंतस्तु रात्रौ संध्यासु विघ्नह्रत् ॥ १५ ॥
राक्षसासुरवेतालग्रहभूतपिशाचत:। पाशांकुशधर: पातु रज:सत्त्वतम:स्मृती : ॥ १६ ॥
ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहदारान्सुतान सखीन् ॥ १७ ॥
सर्वायुधधर: क्षेत्रं मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥
भूर्जपत्रे लिखित्वेदं य: कंठे धारयेत्सुधी: । न भयं जायते तस्य यक्षरक्ष:पिशाचत: ॥ १९ ॥
त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद् ध्रुवम् । मरणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥ २१ ॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलमवाप्नोति साधको नात्र संशय: ॥ २२ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि य: । कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥
राजदर्शनवेलायां पठेदेतत्रिवारत: । स राजानं वशं नीत्वा प्रकृतित्र्च सभां जयेत् ॥ २४ ॥
इदं गणेशकवचं काश्यपेन समीरितम् । मुद्‍गलाय च तेनाथ मांडव्याय महर्षये ॥ २५ ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् । राक्षसासुरवेतालदैत्यदानवसंभवम ॥ २७ ॥
। इति श्रीगणेशपुराणे गणेशकवचं संपूर्णम् ।

 

हे वरदायिनी देवि! हे भगवति! तुम्हारी जय हो। हे पापों को नष्ट करने वाली और अनन्त फल देने वाली देवि। तुम्हारी जय हो! हे शुम्भनिशुम्भ के मुण्डों को धारण करने वाली देवि! तुम्हारी जय हो। हे मुष्यों की पीडा हरने वाली देवि! मैं तुम्हें प्रणाम करता हूँ॥1॥ हे सूर्य-चन्द्रमारूपी नेत्रों को धारण करने वाली! तुम्हारी जय हो। हे अग्नि के समान देदीप्यामान मुख से शोभित होने वाली! तुम्हारी जय हो। हे भैरव-शरीर में लीन रहने वाली और अन्धकासुरका शोषण करने वाली देवि! तुम्हारी जय हो, जय हो॥2॥ हे महिषसुर का मर्दन करने वाली, शूलधारिणी और लोक के समस्त पापों को दूर करने वाली भगवति! तुम्हारी जय हो। ब्रह्मा, विष्णु, सूर्य और इन्द्र से नमस्कृत होने वाली हे देवि! तुम्हारी जय हो, जय हो॥3॥ सशस्त्र शङ्कर और कार्तिकेयजी के द्वारा वन्दित होने वाली देवि! तुम्हारी जय हो। शिव के द्वारा प्रशंसित एवं सागर में मिलने वाली गङ्गारूपिणि देवि! तुम्हारी जय हो। दु:ख और दरिद्रता का नाश तथा पुत्र-कलत्र की वृद्धि करने वाली हे देवि! तुम्हारी जय हो, जय हो॥4॥ हे देवि! तुम्हारी जय हो। तुम समस्त शरीरों को धारण करने वाली, स्वर्गलोक का दर्शन करानेवाली और दु:खहारिणी हो। हे व्यधिनाशिनी देवि! तुम्हारी जय हो। मोक्ष तुम्हारे करतलगत है, हे मनोवाच्छित फल देने वाली अष्ट सिद्धियों से सम्पन्न परा देवि! तुम्हारी जय हो॥5
महिमा

जो कहीं भी रहकर पवित्र भाव से नियमपूर्वक इस व्यासकृत स्तोत्र का पाठ करता है अथवा शुद्ध भाव से घर पर ही पाठ करता है, उसके ऊपर भगवती सदा ही प्रसन्न रहती हैं॥6
रचनाकार

भगवती के इस स्तोत्र की रचना व्यास जी ने की थी।

 


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs