Blog Views

प्रज्ञाविवर्धन स्तोत्र

प्रज्ञाविवर्धन स्तोत्र
अस्य श्रीप्रज्ञाविवर्धन-स्तोत्र-मंत्रस्य सनत्कुमारऋषि:। स्वामी कार्तिकेयो देवता। अनुष्टुप् छंद:। मम सकल विद्यासिद्ध्यर्थं जपे विनियोग:। श्रीस्कंद उवाच।।
योगीश्वरो महासेन: कार्तिकेयोSग्निनन्दन:। स्कंद:कुमार: सेनानी: स्वामिशंकरसंभव: ।।१।। गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वज:। तारकारिरुमापुत्र: क्रौंचारिश्च षडानन: ।।२।। शब्दब्रह्मसमुद्रश्च सिद्ध:सारस्वतो गुह:। सनत्कुमारो भगवान् भोगमोक्षफलप्रद: ।।३।। शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत। सर्वागमप्रणेताच वांछितार्थप्रदर्शन: ।।४।। अष्टाविंशति नामानि मदीयानीति य: पठेत्। प्रत्यूषं श्रद्धयायुक्तो मूको वाचस्पतिर्भवेत् ।।५।। महामंत्रमयानीति मम नामानुकीर्तनम्। महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ।।६।। इतिश्री रुद्रयामले प्रज्ञाविवर्धन स्तोत्रं संपूर्णम्।
संपुटमंत्र या देवी स्तूयते नित्यं विबुधैर्वेदपारगै:।
सा मे वसतु
जिह्वाग्रे ब्रह्मरूपा सरस्वती।।


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs