Blog Views

दक्षिणामूर्तिस्तोत्रम्

दक्षिणामूर्तिस्तोत्रम्

श्रीगणेशाय नमः ॥

विश्‍वं दर्पणदृश्यमाननगरी तुल्यं निजांतर्गतं पश्यन्नात्मनि मायया बहिरिवोद्‍भूतं यथा निद्रया ।

यः साक्षीकुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥

बीजस्यांतरिवांकुरो जगदिदं प्राङ निर्विकल्पं पुनर्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।

मायावीवविजृंभयत्यपि महायोगीव यः स्वेच्छ्या तस्मै श्री गुरु० ॥ २ ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।

यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवांभोनिधौ तस्मै श्रीगुरु० ॥ ३ ॥

नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पंदते ।

जानामीति तमेव भांतमनुभात्येतत्समस्तं जगत्तस्मै श्रीगुरु० ॥ ४ ॥

देहप्राणमपींद्रियाण्यपि चलां बुद्धिं च शून्य विदुः स्‍त्रीबालांधजडोपमस्त्वहमिति भ्रांता भृशं वादिनः । मायाशक्‍तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरु० ॥ ५ ॥

राहुग्रस्तदिवाकरेन्दुसदृशीमायासमाच्छादनात्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान ।

प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरु० ॥ ६ ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यंतः स्फुरंतं सदा ।

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरु० ॥ ७ ॥

विश्‍वं पश्यति कार्यकारणतया स्वस्वामिसंबंधतः शिष्याचार्यतया तथैव पितृपुत्रात्मना भेदतः ।

स्वप्ने जाग्रति वा य एष पुरुषो मयपरिभ्रामितस्तस्मै श्रीगुरु० ॥ ८ ॥

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं ।

यस्यैव मूर्त्यष्टकम् नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरु० ॥ ९ ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन्स्तवे तेनास्य श्रवणात्तथार्थमननाद्धयानाच्च ।

संकीर्तनात् सर्वात्मत्वमहाविभूतिसहितं स्वादीश्‍वरत्वं स्वतः ।

सिद्ध्यैतत्पुनरष्टधा परिणतं चैश्‍वर्यमव्याहतम् ॥ १० ॥

वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् त्रिभुवनगुरुमीशं ।

दक्षिणामूर्तिदेवं जननमरणदुखच्छेददक्षं नमामि ॥ ११ ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥ १२ ॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशांताय दक्षिणामूर्तये नमः ॥ १३ ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ १४ ॥

मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठांतेवसदृषिगणैरावृतं ब्रह्मनिष्ठः आचार्येन्द्रं ।

करकलितसुचिन्मुद्रमानंदरूपं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १५ ॥

इति श्रीमत्परमहंस० शंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं संपूर्णम्

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs