एकश्लोकी रामायण
आदौ रामतपोवनाधिगमनं हत्वा मृगं कांचनम्।
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ॥
वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
पश्चाद्रावणकुंभकर्णहननं एतद्धि रामायणम् ॥१॥
एकश्लोकी भागवत
आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम्॥
मायापूतजीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदनकौरवादिहननं कुंतीसुतः पालनम् ॥
एतद् भागवत पुराण कथितं श्रीकृष्णलीलामृतम् ॥२॥