Blog Views

एकश्लोकी रामायण

एकश्लोकी रामायण

 

आदौ रामतपोवनाधिगमनं हत्वा मृगं कांचनम्। 

वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ॥

वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्। 

पश्चाद्रावणकुंभकर्णहननं एतद्धि रामायणम् ॥१॥

 

 

एकश्लोकी भागवत

 

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम्॥

मायापूतजीवितापहरणं गोवर्धनोद्धारणम् ॥

कंसच्छेदनकौरवादिहननं कुंतीसुतः पालनम् ॥

एतद् भागवत पुराण कथितं श्रीकृष्णलीलामृतम् ॥२॥

 


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs