श्री अक्कलकोट स्वामी समर्थ स्तोत्र
जन्मशून्यो दिव्यरूपो रवीभा सुरवंन्दितः ।
आदर्शव्रत् दृश्यसूक्ष्म गंडयुग्म सुमंडितः ।
सुनासो निमिषः सुभ्रूः करूणापूर्ण-लोचनः
शरद्पूर्णेन्दु वदनो-स्फाटिक्यमणि भूषितः
सुंदरांगो-दिव्यबाहू कटिमेखल शोभिता
कौपिनधारी रंभोरू कंजकोमल पादुका
ममताहंकार वर्जो-विषयेशु विरागवान् ।
शटशत्रु-विजयी-शीतो-शटतरंग शुभंकृत् ।
मायावीनही एशस्तु नित्यतृप्तो-निरंजनः
लिप्तानास्ति कदाप्यस्य-तृट्क्षुधादि विवर्जितः
यत्र यत्र स्थलंपूतम् तत्र तत्र वसत् सदा
चतुर्विधो वर्णजातः पूज्यतेच यथा यथा
भूतं भविष्यं वक्ताहि इष्टानिष्टेच विन्दति
अन्यश्चित्रम् चैकमास्ति-
अधिनमे नहि कस्यचित् ।।
इतिश्री श्री स्वामी समर्थ स्तोत्रं संपूर्णम्