Blog Views

श्री अक्कलकोट स्वामी समर्थ स्तोत्र

श्री अक्कलकोट स्वामी समर्थ स्तोत्र 

जन्मशून्यो दिव्यरूपो रवीभा सुरवंन्दितः ।
आदर्शव्रत् दृश्यसूक्ष्म गंडयुग्म सुमंडितः ।
सुनासो निमिषः सुभ्रूः करूणापूर्ण-लोचनः
शरद्पूर्णेन्दु वदनो-स्फाटिक्यमणि भूषितः 
सुंदरांगो-दिव्यबाहू कटिमेखल शोभिता 
कौपिनधारी रंभोरू कंजकोमल पादुका 
ममताहंकार वर्जो-विषयेशु विरागवान् ।
शटशत्रु-विजयी-शीतो-शटतरंग शुभंकृत् ।
मायावीनही एशस्तु नित्यतृप्तो-निरंजनः 
लिप्तानास्ति कदाप्यस्य-तृट्क्षुधादि विवर्जितः 
यत्र यत्र स्थलंपूतम् तत्र तत्र वसत् सदा
चतुर्विधो वर्णजातः पूज्यतेच यथा यथा
भूतं भविष्यं वक्ताहि इष्टानिष्टेच विन्दति 
अन्यश्चित्रम् चैकमास्ति-
अधिनमे नहि कस्यचित् ।।
इतिश्री श्री स्वामी समर्थ स्तोत्रं संपूर्णम् 

श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs