श्रीविनायकस्तोत्रम्
(समंत्रकम्)
वारणास्यो
दरघ्नोऽर्थ एकदंतश्शिवात्मजः ।
सुशर्मकृत्तारकोऽर्च्यः
कविस्तत्पुरुषप्रियः ॥ १ ॥
देवः
पवित्रेक्षणोर्द्यो दंती चारुस्त्रिलोचनः ।
वाग्मीशो
मायातीतात्मा तापशोषाख्य आखुगः ॥ २ ॥
नंदीवंद्यो
यमीशानो यशस्वी यशआस्पदः ।
दर्शनीयो
विघ्नराजो विघ्नहा विघ्नकृद्विराट् ॥ ३ ॥
सभ्यो
हृत्पद्मनिलयोऽत्पद्मरसपद्मविहापकः ।
रक्तांगोऽर्को
हेममाली हेरंबो हेमदंष्ट्रकः ॥ ४ ॥
स्वराट्प्रभा
अजोऽनंतो वरेण्यो मतिमान् गुणी ।
तीर्थकीर्तिर्
वरकरः क्रत्वीशो हापितासुरः ॥ ५ ॥
कृपाकरो
धूम्रकेतुस् तुं दिलो देववल्लभः ।
तपस्वीशस्
तापहरो डाकिनीवारितोभयः ॥ ६ ॥
विश्र्वप्रियो
यक्षवंद्यो यष्टानयविवर्धनः ।
नानारुपो
धीर आद्यो धीमतांधीरकःसुधीः ॥ ७ ॥
यमीश्र्वरो
महाहस्ती महात्मा मह उत्तमः ।
कर्ताऽकर्ता
हितकरो हितज्ञो हितशासनः ॥ ८ ॥
स्तोता
स्तव्यस् तं त्रमूलस् तंत्रज्ञस्तंत्रविग्रहः ।
त्रयीवंद्यो
नोदनाद्यो नोदना नोदित द्विजः ॥ ९ ॥
मित्राभो
मदनस्मेरो दंती मरुदुपासितः ।
दंडो
प्रमत्तः शास्तार्थस् तीर्थमिंद्रःस्तुतोऽघहा ॥ १० ॥
सत्यसंघः
प्रकाशात्मा प्रसन्नः प्रणतार्तिहा ।
मंत्रविद्या
चोदितात्मा चोदनाचोदिताऽखिलः ॥ ११ ॥
त्रयीधर्मो
दशातीतो दक्षोऽभेद उमासुतः ।
कं नः स
देयात् प्रणुतोऽयात् स पायात्सदा भयात् ॥ १२ ॥
॥ इति
श्रीमत् परमहंस परिव्राजकाचार्य श्रेवासुदेवानंदसरस्वतीविरचितं समंत्रकं
श्रीविनायक स्तोत्रं संपूर्णम् ॥
अर्थ