||श्रीमद आद्य शंकराचार्य विरचित तुलजाष्टकम||
दुग्धेन्दु
कुन्दोज्जवलसुंदराङ्गीं
मुक्ताफलाहार विभूषिताङ्गीम|
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देहमाद्यां तुलजाभवानीम ||१||
मुक्ताफलाहार विभूषिताङ्गीम|
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देहमाद्यां तुलजाभवानीम ||१||
बालार्कभासामतिचा
रुहासां
माणिक्य मुक्ताफल हार कण्ठीम|
रक्तांबरा रक्तविशालनेत्रीं
वन्देsहमाद्यां तुलजाभवानीम ||२||
माणिक्य मुक्ताफल हार कण्ठीम|
रक्तांबरा रक्तविशालनेत्रीं
वन्देsहमाद्यां तुलजाभवानीम ||२||
श्यामाङ्गवर्णां
मृगशावनेत्रां
कौशेवस्त्रां कुसुमेषु पूज्याम|
कस्तुरिकाचन्दनचर्चितांगी,
वन्देSहमाद्यां तुलजाभवानीम ||३||
कौशेवस्त्रां कुसुमेषु पूज्याम|
कस्तुरिकाचन्दनचर्चितांगी,
वन्देSहमाद्यां तुलजाभवानीम ||३||
पीताम्बरां
चम्पक कान्ती गौरीम
अलङकृतामुत्तममण्डनैश्च|
नाशाय भूतां भूवि दानवांनां,
वन्देSमाद्यां तुलजाभवानीम ||४||
अलङकृतामुत्तममण्डनैश्च|
नाशाय भूतां भूवि दानवांनां,
वन्देSमाद्यां तुलजाभवानीम ||४||
चन्द्रार्कताटङ्कधरां
त्रिनेत्रां
शूल दधानामतिकालरुपम|
विपक्षनाशाय धृतायुधां तां,
वन्देSहमाद्यां तुलजाभवानीम ||५||
शूल दधानामतिकालरुपम|
विपक्षनाशाय धृतायुधां तां,
वन्देSहमाद्यां तुलजाभवानीम ||५||
ब्रम्हेन्द्र
नारायणरुद्रपूज्यां
देवांगनाभि: परिगीयामानाम |
स्तुतांवचोभिर्मुनिनारदा द्यै:
वन्देSहमाद्यां तुलजाभवानीम ||६||
देवांगनाभि: परिगीयामानाम |
स्तुतांवचोभिर्मुनिनारदा द्यै:
वन्देSहमाद्यां तुलजाभवानीम ||६||
अष्टांग
योगे: सनकादिभिश्च,
ध्यातां मुनीन्द्रैश्च समाधीगम्याम |
भक्तस्य नित्यम भूवी कामधेनुं,
वन्देSहमाद्यां तुलजाभवानीम ||७||
ध्यातां मुनीन्द्रैश्च समाधीगम्याम |
भक्तस्य नित्यम भूवी कामधेनुं,
वन्देSहमाद्यां तुलजाभवानीम ||७||
सिंहासनस्थां
परिवीज्यमानां
देवै: समस्तैश्च सुचामरैश्च |
छत्रं दधाना अतिशुभ्रवर्णं
वन्देSहमाद्यां तुलजाभवानीम ||८||
देवै: समस्तैश्च सुचामरैश्च |
छत्रं दधाना अतिशुभ्रवर्णं
वन्देSहमाद्यां तुलजाभवानीम ||८||
पूर्णः
कटाक्षोSखिललोकमातु:
गिरीन्द्रकन्यां भजतामसुधन्याम |
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुत:स्यात भवसागरस्य ||९||
गिरीन्द्रकन्यां भजतामसुधन्याम |
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुत:स्यात भवसागरस्य ||९||
तुलजाष्टकमिदं
स्तोत्रं
त्रिकालं यः पठेत नरः |
आयु: कीर्ति यशो लक्ष्मी
धन पुत्रान वाप्नुयात ||१०||
त्रिकालं यः पठेत नरः |
आयु: कीर्ति यशो लक्ष्मी
धन पुत्रान वाप्नुयात ||१०||
इति
श्रीमच्छङ्कराचार्या विरचितम तुलजादेवीस्तोत्रं संपूर्णम ||