हरिहर
स्तोत्र
गोविन्दमाधवमुकुन्दहरेमुरारे
! शंभो ! शिवेश ! शशिशेखर ! शूलपाणे !
दामोदराच्युत !
जनार्दन ! वासुदेव ! त्याज्या भटा य इति सन्ततमामनन्ति ।।1।।
गंगाधरान्धकरिपो ! हर
! नीलकंठ ! वैकुंठ ! कैटभरिपो ! कमठाब्जपाणे !
भूतेश ! खण्डपरशो !
मृड ! चण्डिकेश ! त्याज्या भटा य इति सन्ततमामनन्ति ।।2।।
विष्णो ! नृसिंह !
मधुसूदन ! चक्रपाणे ! गौरीपते ! गिरिश ! शंकर ! चन्द्रचूड !
नारायणासुरनिबर्हण !
शांर्गपाणे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।3।।
मृत्युंजयोग्रविषमेक्षण
! कामशत्रो ! श्रीकान्त ! पीतवसनाम्बुदनीलशौरे !
ईशान ! कृत्तिवसन !
त्रिदशैकनाथ ! त्याज्या भटा य इति सन्ततमामनन्ति ।।4।।
लक्ष्मीपते ! मधुरिपो
! पुरुषोत्तमाद्य ! श्रीकंठ ! दिग्वसन ! शांतपिनाकपाणे !
आनंंदकंद ! धरणीधर !
पद्मनाभ ! त्याज्या भटा य इति सन्ततमामनन्ति ।।5।।
सर्वेश्वर !
त्रिपुरसूदन ! देवदेव ! ब्रह्मण्यदेव ! गरुड़ध्वज ! शंखपाणे !
त्र्यक्षोरगाभरणबालमृगांकमौले
! त्याज्या भटा य इति सन्ततमामनन्ति ।।6।।
श्रीरामराघवरमेश्वर !
रावणारे ! भूतेश ! मन्मथरिपो ! प्रमथाधिनाथ !
चाणूरमर्दनहृषीकपते !
मुरारे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।7।।
शूलिन ! गिरिश !
रजनीशकलावंतस ! कंसप्रणासन ! सनातन ! केशिनाश !
भर्ग ! त्रिनेत्र !
भव ! भूतपते ! पुरारे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।8।।
गोपीपते ! यदुपते !
वसुदेवसूनो ! कर्पूरगौर ! वृषभध्वज ! भालनेत्र !
गोवर्द्धनोद्धरण !
धर्मधुरीण ! गोप ! त्याज्या भटा य इति सन्ततमामनन्ति ।।9।।
स्थाणो ! त्रिलोचन !
पिनाकधर ! स्मरारे ! कृष्णानिरुद्ध ! कमलाकर ! कल्मषारे !
विश्वेश्वर !
त्रिपथगार्द्रजटाकलाप ! त्याज्या भटा य इति सन्ततमामनन्ति ।।10।।
अष्टोत्तराधिकशतेन
सुचारुनाम्नां संदर्भितां ललितरत्नकदम्बकेन ।
सन्नायकां दृढगुणां
द्विजकंठगां य:कुर्यादिमां स्रजमहो स यमं न पश्येत ।
इत्थं
द्विजेन्द्रनिजभृत्यगणान सदैवसंशिक्षयेदवनिगान्सहि धर्मराज: ।
अन्येsपिे ये
हरिहरांकधराधरायां ते दूरत:पुनरहो परिपर्जनीया: ।।
अगस्तिउवाच
यो धर्मराजरचितां
ललितप्रबन्धां नामावलीं सकलकल्मषबीजहन्त्रीम ।
धीरोsत्र कौस्तुभभृत:
शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातु : ।।
इति श्रृण्वन्कथां
रम्यां शिवशर्मा प्रियेsनघाम ।
प्रहृष्टवक्त्र:
पुरतो ददर्शाप्सरसां पुरीम ।।
श्री
हरिहराष्टोत्तरशतनाम स्तोत्रम समाप्तम