श्री ऋगवैदिय
पूर्वाम्नाय गोवर्धनमठ पुरीपीठ के प्रथम श्रीमज्जगदगुरु शंकराचार्य श्री स्वामी
पद्मपादाचार्य जी ने जगदगुरु आदि शंकराचार्य भगवना की स्तुति में " तोटकाष्टकम " स्तोत्र लिखा है जिसे
" शंकर देशिकाष्टकम" स्तोत्र भी कहा जाता है । अत्यंत ही ललित , सौन्दर्य परिपूर्ण और मधुर स्तोत्र है ।
॥ तोटकाष्टकम् ॥
विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्
कथितार्थनिधे ।
हृदये कलये विमलं
चरणं
भव शंकर देशिक मे
शरणम् ॥ १॥
करुणावरुणालय पालय
मां
भवसागरदुःखविदूनहृदम्
।
रचयाखिलदर्शनतत्त्वविदं
भव शंकर देशिक मे
शरणम् ॥ २॥
भवता जनता सुहिता
भविता
निजबोधविचारण
चारुमते ।
कलयेश्वरजीवविवेकविदं
भव शंकर देशिक मे
शरणम् ॥ ३॥
भव एव भवानिति मे
नितरां
समजायत चेतसि
कौतुकिता ।
मम वारय
मोहमहाजलधिं
भव शंकर देशिक मे
शरणम् ॥ ४॥
सुकृतेऽधिकृते
बहुधा भवतो
भविता
समदर्शनलालसता ।
अतिदीनमिमं परिपालय
मां
भव शंकर देशिक मे
शरणम् ॥ ५॥
जगतीमवितुं
कलिताकृतयो
विचरन्ति
महामहसश्छलतः ।
अहिमांशुरिवात्र
विभासि गुरो
भव शंकर देशिक मे
शरणम् ॥ ६॥
गुरुपुंगव
पुंगवकेतन ते
समतामयतां नहि
कोऽपि सुधीः ।
शरणागतवत्सल
तत्त्वनिधे
भव शंकर देशिक मे
शरणम् ॥ ७॥
विदिता न मया
विशदैककला
न च किंचन
काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि
कृपां सहजां
भव शंकर देशिक मे
शरणम् ॥ ८॥
इति
श्रीमत्तोटकाचार्यविरचितं
श्रीशङ्करदेशिकाष्टकं
सम्पूर्णम् ।
गुरु पूर्णिमा के
पावन पर्व की आप सभी को बहुत बहुत शुभकामनाऐं ।
हर हर महादेव , हर हर शंकर जय जय शंकर , जय श्री
जगन्नाथ ।