गीताध्यान
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रंथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्। अम्ब त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥१॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारत तैल पूर्ण: प्रज्वालितो ज्ञानमय:प्रदीपः॥२॥ प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः॥३॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।।४।। वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥५॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्था मी विकर्ण घोर मकरा दुर्योधन वर्तनी नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् । मूकं करोति वाचालं पंगुं लंघयते गिरिम् । वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यंयोगिनोसोत्तीर्णा खलु पाण्डव नदी कैवर्तक: केशव ॥६॥ पाराशर्यवचः: सरोजममलंगीतार्थगंधोत्कटं लोके सजनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारत पङ्कजं कलिमल प्रध्वंस नं श्रेयसे ॥७ ॥ यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥८॥ यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै यस्यान्तं न विदुः सुरा सुरगणा देवाय तस्मै नमः ॥९॥