Blog Views

गीताध्यान

गीताध्यान

 

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रंथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्। अम्ब त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥१॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारत तैल पूर्ण: प्रज्वालितो ज्ञानमय:प्रदीपः॥२॥ प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः॥३॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।।४।। वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥५॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्था मी विकर्ण घोर मकरा दुर्योधन वर्तनी नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् । मूकं करोति वाचालं पंगुं लंघयते गिरिम् । वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यंयोगिनोसोत्तीर्णा खलु पाण्डव नदी कैवर्तक: केशव ॥६॥ पाराशर्यवचः: सरोजममलंगीतार्थगंधोत्कटं लोके सजनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारत पङ्कजं कलिमल प्रध्वंस नं श्रेयसे ॥७ ॥ यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥८॥ यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै यस्यान्तं न विदुः सुरा सुरगणा देवाय तस्मै नमः ॥९॥

 


श्री स्वामी समर्थ आरती

जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!!   छेली खेडेग्रामी तू अवतरलासी, जगदुध्दारासाठी राया तू फिरसीभ...

Popular Blogs