श्रीमद्भगवद्गीता अध्याय १५ वा
ऊर्ध्वमूलमध:शाखम् अश्वत्थं प्राहुरव्ययम्। छंदांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥अधश्चोर्ध्व प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः॥ अधश्च मूलान्यनुसंततानि कर्मानुबंधीनिमनुष्यलोके ॥२॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा॥ अश्वत्थमेनं सुविरूढ मूलम् असंगशस्त्रेण दृढे नछित्त्वा ॥३॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गतान निवर्तन्ति भूयः॥ त्वमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्ति: प्रसृता पुराणी ॥४ ॥निर्मानमोहाजितसंगदोषाअध्यात्मनित्याविनिवृत्तकामाःद्वन्द्वैर्विमुक्ताःसुखदुःखसंज्ञैर्गच्छंत्यमूढाः पदमव्ययंतत् ॥५॥ न तद्भासयते सूर्यो न शशांको न पावकः ॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। अधिष्ठाय मनश्चायं विषयानुपसेवते॥९॥ यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६॥ ममैवांशो जीवलोके जीवभूतः सनातनः। मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७ ॥ यतंतोयोगिनश्चैनं पश्यंत्यात्मन्यवस्थितम्। यतंतोऽप्यकृतात्मानो नैनं पश्यंत्यचेतसः ॥११॥ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चंद्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।।१२।। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४॥ सर्वस्य चाहं हदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेन चाहम् ।।१५।। द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१६॥ उत्तमः पुरुषस्त्वन्यः परमात्मा त्योदा हतः यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७॥ यस्मात्क्षरमतीतोऽहम् अक्षरादपि चोत्तमः । इति गुह्यतमं शास्त्रम् इदमुक्तं मयानघ। गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्ववित् भजति मां सर्वभावेन भारत॥१९ ॥ एतद् बुद्ध्वा बुद्धिमानस्यात्कृतकृत्यश्च भारत ॥२०॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रेश्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पंचदशो अध्याय । गृहीत्वैतानि संयाति वायुगंधानिवाशयात् ॥८॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। उत्क्रामंतं स्थितं वापि भुंजानं वा गुणान्वितम्। विमूढा नानुपश्यंति पश्यन्ति ज्ञानचक्षुषः ॥१ ॥