Blog Views

॥ ललिता सहस्रनाम स्तोत्रम् ॥

Part 1

॥ ललिता सहस्रनाम स्तोत्रम् ॥
॥ न्यासः ॥
अस्य श्री ललिता सहस्रनाम स्तोत्र माला मन्त्रस्य ।�वशिन्यादिवाग्देवता ऋषयः ।�अनुष्टुप् छन्दः अनुष्टुप् ।�श्रीललितापरमेश्वरी देवता ।�श्रीमद्वाग्भवकूटेति बीजम् ।बीजम्�मध्यकूटेति शक्तिः ।�शक्तिकूटेति कीलकम् ।कीलकम्�श्रीललितामहात्रिपुरसुन्दरी -प्रसादसिद्धिद्वारा�चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।
॥ ध्यानम् ॥
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्�तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् ।�पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं�सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥
अरुणां करुणा तरङ्गिताक्षीं�धृत पाशाङ्कुश पुष्प बाणचापाम् ।बाणचापाम्�अणिमादिभि रावृतां मयूखै –�रहमित्येव विभावये भवानीम् ॥

ध्यायेत् पद्मासनस्थां ध्यायेत् पद्मासनस्थांविकसितवदनां पद्मपत्रायताक्षीं�हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।वराङ्गीम्�सर्वालङ्कार युक्तां सतत मभयदां भक्तनम्रां भवानीं�श्रीविद्यां शान्त मूर्तिं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥
सकुङ्कुम विलेपनामलिकचुम्बि कस्तूरिकां�समन्द हसितेक्षणां सशर चाप पाशाङ्कुशाम् ।पाशाङ्कुशाम्�अशेषजन मोहिनीं अरुण माल्य भूषाम्बरां�जपाकुसुम भासुरां जपविधौ स्मरे दम्बिकाम् ॥
॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
ॐ श्रीमाता, श्री महाराज्ञी, श्रीमत्-सिंहासनेश्वरी ।�चिदग्नि कुण्डसम्भूता, देवकार्यसमुद्यता ॥ 1 ॥
उद्यद्भानु सहस्राभा, चतुर्बाहु समन्विता ।�रागस्वरूप पाशाढ्या, क्रोधाकाराङ्कुशोज्ज्वला ॥ 2 ॥

मनोरूपेक्षुकोदण्डा, पञ्चतन्मात्र सायका ।�निजारुण प्रभापूर मज्जद्-ब्रह्माण्डमण्डला ॥ 3 ॥

चम्पकाशोक पुन्नाग सौगन्धिक लसत्कचा�कुरुविन्द मणिश्रेणी कनत्कोटीर मण्डिता ॥ 4 ॥
अष्टमी चन्द्र विभ्राज दलिकस्थल शोभिता ।�मुखचन्द्र कलङ्काभ मृगनाभि विशेषका ॥ 5 ॥
वदनस्मर माङ्गल्य गृहतोरण चिल्लिका ।�वक्त्रलक्ष्मी परीवाह चलन्मीनाभ लोचना ॥ 6 ॥
नवचम्पक पुष्पाभ नासादण्ड विराजिता ।�ताराकान्ति तिरस्कारि नासाभरण भासुरा ॥ 7 ॥

कदम्ब मञ्जरीक्लुप्त कर्णपूर मनोहरा ।�ताटङ्क युगलीभूत तपनोडुप मण्डला ॥ 8 ॥

पद्मराग शिलादर्श परिभावि कपोलभूः ।�नवविद्रुम बिम्बश्रीः न्यक्कारि रदनच्छदा ॥ 9 ॥
शुद्ध विद्याङ्कुराकार द्विजपङ्क्ति द्वयोज्ज्वला ।�कर्पूरवीटि कामोद समाकर्ष द्दिगन्तरा ॥ 10 ॥

Part 2

निजसल्लाप माधुर्य विनिर्भर्-त्सित कच्छपी ।�मन्दस्मित प्रभापूर मज्जत्-कामेश मानसा ॥ 11 ॥
अनाकलित सादृश्य चुबुक श्री विराजिता ।�कामेशबद्ध माङ्गल्य सूत्रशोभित कन्थरा ॥ 12 ॥

कनकाङ्गद केयूर कमनीय भुजान्विता ।�रत्नग्रैवेय चिन्ताक लोलमुक्ता फलान्विता ॥ 13 ॥

कामेश्वर प्रेमरत्न मणि प्रतिपणस्तनी।�नाभ्यालवाल रोमालि लताफल कुचद्वयी ॥ 14 ॥
लक्ष्यरोमलता धारता समुन्नेय मध्यमा ।�स्तनभार दलन्-मध्य पट्टबन्ध वलित्रया ॥ 15 ॥
अरुणारुण कौसुम्भ वस्त्र भास्वत्-कटीतटी ।�रत्नकिङ्किणि कारम्य रशनादाम भूषिता ॥ 16 ॥
कामेश ज्ञात सौभाग्य मार्दवोरु द्वयान्विता ।�माणिक्य मकुटाकार जानुद्वय विराजिता ॥ 17 ॥

इन्द्रगोप परिक्षिप्त स्मर तूणाभ जङ्घिका ।�गूढगुल्भा कूर्मपृष्ठ जयिष्णु प्रपदान्विता ॥ 18 ॥
नखदीधिति संछन्न नमज्जन तमोगुणा ।�पदद्वय प्रभाजाल पराकृत सरोरुहा ॥ 19 ॥
शिञ्जान मणिमञ्जीर मण्डित श्री पदाम्बुजा ।�मराली मन्दगमना, महालावण्य शेवधिः ॥ 20 ॥
सर्वारुणा‌உनवद्याङ्गी सर्वाभरण भूषिता ।�शिवकामेश्वराङ्कस्था, शिवा, स्वाधीन वल्लभा ॥ 21 ॥
सुमेरु मध्यशृङ्गस्था, श्रीमन्नगर नायिका ।�चिन्तामणि गृहान्तस्था, पञ्चब्रह्मासनस्थिता ॥ 22 ॥
महापद्माटवी संस्था, कदम्ब वनवासिनी ।�सुधासागर मध्यस्था, कामाक्षी कामदायिनी ॥ 23 ॥
देवर्षि गणसङ्घात स्तूयमानात्म वैभवा ।�भण्डासुर वधोद्युक्त शक्तिसेना समन्विता ॥ 24 ॥
सम्पत्करी समारूढ सिन्धुर व्रजसेविता ।�अश्वारूढाधिष्ठिताश्व कोटिकोटि भिरावृता ॥ 25 ॥
चक्रराज रथारूढ सर्वायुध परिष्कृता ।�गेयचक्र रथारूढ मन्त्रिणी परिसेविता ॥ 26 ॥
किरिचक्र रथारूढ दण्डनाथा पुरस्कृता ।�ज्वालामालिनि काक्षिप्त वह्निप्राकार मध्यगा ॥ 27 ॥
भण्डसैन्य वधोद्युक्त शक्ति विक्रमहर्षिता ।�नित्या पराक्रमाटोप निरीक्षण समुत्सुका ॥ 28 ॥
भण्डपुत्र वधोद्युक्त बालाविक्रम नन्दिता ।�मन्त्रिण्यम्बा विरचित विषङ्ग वधतोषिता ॥ 29 ॥
विशुक्र प्राणहरण वाराही वीर्यनन्दिता ।�कामेश्वर मुखालोक कल्पित श्री गणेश्वरा ॥ 30 ॥
महागणेश निर्भिन्न विघ्नयन्त्र प्रहर्षिता ।�

Part 3

भण्डासुरेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्र वर्षिणी ॥ 31 ॥
कराङ्गुलि नखोत्पन्न नारायण दशाकृतिः ।�महापाशुपतास्त्राग्नि निर्दग्धासुर सैनिका ॥ 32 ॥
कामेश्वरास्त्र निर्दग्ध सभण्डासुर शून्यका ।�ब्रह्मोपेन्द्र महेन्द्रादि देवसंस्तुत वैभवा ॥ 33 ॥
हरनेत्राग्नि सन्दग्ध काम सञ्जीवनौषधिः ।�श्रीमद्वाग्भव कूटैक स्वरूप मुखपङ्कजा ॥ 34 ॥
कण्ठाधः कटिपर्यन्त मध्यकूट स्वरूपिणी ।�शक्तिकूटैक तापन्न कट्यथोभाग धारिणी ॥ 35 ॥
मूलमन्त्रात्मिका, मूलकूट त्रय कलेबरा ।�कुलामृतैक रसिका, कुलसङ्केत पालिनी ॥ 36 ॥
कुलाङ्गना, कुलान्तःस्था, कौलिनी, कुलयोगिनी ।�अकुला, समयान्तःस्था, समयाचार तत्परा ॥ 37 ॥
मूलाधारैक निलया, ब्रह्मग्रन्थि विभेदिनी ।�मणिपूरान्त रुदिता, विष्णुग्रन्थि विभेदिनी ॥ 38 ॥
आज्ञा चक्रान्तरालस्था, रुद्रग्रन्थि विभेदिनी ।�सहस्राराम्बुजा रूढा, सुधासाराभि वर्षिणी ॥ 39 ॥
तटिल्लता समरुचिः, षट्-चक्रोपरि संस्थिता ।�महाशक्तिः, कुण्डलिनी, बिसतन्तु तनीयसी ॥ 40 ॥
भवानी, भावनागम्या, भवारण्य कुठारिका ।�भद्रप्रिया, भद्रमूर्ति, र्भक्तसौभाग्य दायिनी ॥ 41 ॥
भक्तिप्रिया, भक्तिगम्या, भक्तिवश्या, भयापहा ।�शाम्भवी, शारदाराध्या, शर्वाणी, शर्मदायिनी ॥ 42 ॥
शाङ्करी, श्रीकरी, साध्वी, शरच्चन्द्रनिभानना ।�शातोदरी, शान्तिमती, निराधारा, निरञ्जना ॥ 43 ॥
निर्लेपा, निर्मला, नित्या, निराकारा, निराकुला ।�निर्गुणा, निष्कला, शान्ता, निष्कामा, निरुपप्लवा ॥ 44 ॥
नित्यमुक्ता, निर्विकारा, निष्प्रपञ्चा, निराश्रया ।�नित्यशुद्धा, नित्यबुद्धा, निरवद्या, निरन्तरा ॥ 45 ॥
निष्कारणा, निष्कलङ्का, निरुपाधि, र्निरीश्वरा ।�नीरागा, रागमथनी, निर्मदा, मदनाशिनी ॥ 46 ॥
निश्चिन्ता, निरहङ्कारा, निर्मोहा, मोहनाशिनी ।�निर्ममा, ममताहन्त्री, निष्पापा, पापनाशिनी ॥ 47 ॥
निष्क्रोधा, क्रोधशमनी, निर्लोभा, लोभनाशिनी ।�निःसंशया, संशयघ्नी, निर्भवा, भवनाशिनी ॥ 48 ॥
निर्विकल्पा, निराबाधा, निर्भेदा, भेदनाशिनी ।�निर्नाशा, मृत्युमथनी, निष्क्रिया, निष्परिग्रहा ॥ 49 ॥
निस्तुला, नीलचिकुरा, निरपाया, निरत्यया ।�

Part 4

दुर्लभा, दुर्गमा, दुर्गा, दुःखहन्त्री, सुखप्रदा ॥ 50 ॥
दुष्टदूरा, दुराचार शमनी, दोषवर्जिता ।�सर्वज्ञा, सान्द्रकरुणा, समानाधिकवर्जिता ॥ 51 ॥
सर्वशक्तिमयी, सर्वमङ्गला, सद्गतिप्रदा ।�सर्वेश्वरी, सर्वमयी, सर्वमन्त्र स्वरूपिणी ॥ 52 ॥
सर्वयन्त्रात्मिका, सर्वतन्त्ररूपा, मनोन्मनी ।�माहेश्वरी, महादेवी, महालक्ष्मी, र्मृडप्रिया ॥ 53 ॥
महारूपा, महापूज्या, महापातक नाशिनी ।�महामाया, महासत्त्वा, महाशक्ति र्महारतिः ॥ 54 ॥
महाभोगा, महैश्वर्या, महावीर्या, महाबला ।�महाबुद्धि, र्महासिद्धि, र्महायोगेश्वरेश्वरी ॥ 55 ॥
महातन्त्रा, महामन्त्रा, महायन्त्रा, महासना ।�महायाग क्रमाराध्या, महाभैरव पूजिता ॥ 56 ॥
महेश्वर महाकल्प महाताण्डव साक्षिणी ।�महाकामेश महिषी, महात्रिपुर सुन्दरी ॥ 57 ॥
चतुःषष्ट्युपचाराढ्या, चतुष्षष्टि कलामयी ।�महा चतुष्षष्टि कोटि योगिनी गणसेविता ॥ 58 ॥
मनुविद्या, चन्द्रविद्या, चन्द्रमण्डलमध्यगा ।�चारुरूपा, चारुहासा, चारुचन्द्र कलाधरा ॥ 59 ॥
चराचर जगन्नाथा, चक्रराज निकेतना ।�पार्वती, पद्मनयना, पद्मराग समप्रभा ॥ 60 ॥
पञ्चप्रेतासनासीना, पञ्चब्रह्म स्वरूपिणी ।�चिन्मयी, परमानन्दा, विज्ञान घनरूपिणी ॥ 61 ॥
ध्यानध्यातृ ध्येयरूपा, धर्माधर्म विवर्जिता ।�विश्वरूपा, जागरिणी, स्वपन्ती, तैजसात्मिका ॥ 62 ॥
सुप्ता, प्राज्ञात्मिका, तुर्या, सर्वावस्था विवर्जिता ।�सृष्टिकर्त्री, ब्रह्मरूपा, गोप्त्री, गोविन्दरूपिणी ॥ 63 ॥
संहारिणी, रुद्ररूपा, तिरोधानकरीश्वरी ।�सदाशिवानुग्रहदा, पञ्चकृत्य परायणा ॥ 64 ॥

भानुमण्डल मध्यस्था, भैरवी, भगमालिनी ।�पद्मासना, भगवती, पद्मनाभ सहोदरी ॥ 65 ॥
उन्मेष निमिषोत्पन्न विपन्न भुवनावलिः ।�सहस्रशीर्षवदना, सहस्राक्षी, सहस्रपात् ॥ 66 ॥
आब्रह्म कीटजननी, वर्णाश्रम विधायिनी ।�निजाज्ञारूपनिगमा, पुण्यापुण्य फलप्रदा ॥ 67 ॥
श्रुति सीमन्त सिन्धूरीकृत पादाब्जधूलिका ।�सकलागम सन्दोह शुक्तिसम्पुट मौक्तिका ॥ 68 ॥
पुरुषार्थप्रदा, पूर्णा, भोगिनी, भुवनेश्वरी ।�अम्बिका,‌உनादि निधना, हरिब्रह्मेन्द्र सेविता ॥ 69 ॥
नारायणी, नादरूपा, नामरूप विवर्जिता ।�

Part 5

ह्रीङ्कारी, ह्रीमती, हृद्या, हेयोपादेय वर्जिता ॥ 70 ॥
राजराजार्चिता, राज्ञी, रम्या, राजीवलोचना ।�रञ्जनी, रमणी, रस्या, रणत्किङ्किणि मेखला ॥ 71 ॥
रमा, राकेन्दुवदना, रतिरूपा, रतिप्रिया ।�रक्षाकरी, राक्षसघ्नी, रामा, रमणलम्पटा ॥ 72 ॥
काम्या, कामकलारूपा, कदम्ब कुसुमप्रिया ।�कल्याणी, जगतीकन्दा, करुणारस सागरा ॥ 73 ॥
कलावती, कलालापा, कान्ता, कादम्बरीप्रिया ।�वरदा, वामनयना, वारुणीमदविह्वला ॥ 74 ॥
विश्वाधिका, वेदवेद्या, विन्ध्याचल निवासिनी ।�विधात्री, वेदजननी, विष्णुमाया, विलासिनी ॥ 75 ॥
क्षेत्रस्वरूपा, क्षेत्रेशी, क्षेत्र क्षेत्रज्ञ पालिनी ।�क्षयवृद्धि विनिर्मुक्ता, क्षेत्रपाल समर्चिता ॥ 76 ॥
विजया, विमला, वन्द्या, वन्दारु जनवत्सला ।�वाग्वादिनी, वामकेशी, वह्निमण्डल वासिनी ॥ 77 ॥
भक्तिमत्-कल्पलतिका, पशुपाश विमोचनी ।�संहृताशेष पाषण्डा, सदाचार प्रवर्तिका ॥ 78 ॥
तापत्रयाग्नि सन्तप्त समाह्लादन चन्द्रिका ।�तरुणी, तापसाराध्या, तनुमध्या, तमो‌உपहा ॥ 79 ॥
चिति, स्तत्पदलक्ष्यार्था, चिदेक रसरूपिणी ।�स्वात्मानन्दलवीभूत ब्रह्माद्यानन्द सन्ततिः ॥ 80 ॥
परा, प्रत्यक्चिती रूपा, पश्यन्ती, परदेवता ।�मध्यमा, वैखरीरूपा, भक्तमानस हंसिका ॥ 81 ॥
कामेश्वर प्राणनाडी, कृतज्ञा, कामपूजिता ।�शृङ्गार रससम्पूर्णा, जया, जालन्धरस्थिता ॥ 82 ॥
ओड्याण पीठनिलया, बिन्दुमण्डल वासिनी ।�रहोयाग क्रमाराध्या, रहस्तर्पण तर्पिता ॥ 83 ॥
सद्यः प्रसादिनी, विश्वसाक्षिणी, साक्षिवर्जिता ।�षडङ्गदेवता युक्ता, षाड्गुण्य परिपूरिता ॥ 84 ॥
नित्यक्लिन्ना, निरुपमा, निर्वाण सुखदायिनी ।�नित्या, षोडशिकारूपा, श्रीकण्ठार्ध शरीरिणी ॥ 85 ॥
प्रभावती, प्रभारूपा, प्रसिद्धा, परमेश्वरी ।�मूलप्रकृति रव्यक्ता, व्यक्ता‌உव्यक्त स्वरूपिणी ॥ 86 ॥
व्यापिनी, विविधाकारा, विद्या‌உविद्या स्वरूपिणी ।�महाकामेश नयना, कुमुदाह्लाद कौमुदी ॥ 87 ॥
भक्तहार्द तमोभेद भानुमद्-भानुसन्ततिः ।�शिवदूती, शिवाराध्या, शिवमूर्ति, श्शिवङ्करी ॥ 88 ॥
शिवप्रिया, शिवपरा, शिष्टेष्टा, शिष्टपूजिता ।�अप्रमेया, स्वप्रकाशा, मनोवाचाम गोचरा ॥ 89 ॥
चिच्छक्ति, श्चेतनारूपा, जडशक्ति, र्जडात्मिका ।�गायत्री, व्याहृति, स्सन्ध्या, द्विजबृन्द निषेविता ॥ 90 ॥
तत्त्वासना, तत्त्वमयी, पञ्चकोशान्तरस्थिता ।�निस्सीममहिमा, नित्ययौवना, मदशालिनी ॥ 91 ॥
मदघूर्णित रक्ताक्षी, मदपाटल गण्डभूः ।�चन्दन द्रवदिग्धाङ्गी, चाम्पेय कुसुम प्रिया ॥ 92 ॥
कुशला, कोमलाकारा, कुरुकुल्ला, कुलेश्वरी ।�कुलकुण्डालया, कौल मार्गतत्पर सेविता ॥ 93 ॥
कुमार गणनाथाम्बा, तुष्टिः, पुष्टि, र्मति, र्धृतिः ।�शान्तिः, स्वस्तिमती, कान्ति, र्नन्दिनी, विघ्ननाशिनी ॥ 94 ॥
तेजोवती, त्रिनयना, लोलाक्षी कामरूपिणी ।�मालिनी, हंसिनी, माता, मलयाचल वासिनी ॥ 95 ॥
सुमुखी, नलिनी, सुभ्रूः, शोभना, सुरनायिका ।�कालकण्ठी, कान्तिमती, क्षोभिणी, सूक्ष्मरूपिणी ॥ 96 ॥
वज्रेश्वरी, वामदेवी, वयो‌உवस्था विवर्जिता ।�सिद्धेश्वरी, सिद्धविद्या, सिद्धमाता, यशस्विनी ॥ 97 ॥
विशुद्धि चक्रनिलया,‌உ‌உरक्तवर्णा, त्रिलोचना ।�खट्वाङ्गादि प्रहरणा, वदनैक समन्विता ॥ 98 ॥
पायसान्नप्रिया, त्वक्‍स्था, पशुलोक भयङ्करी ।�अमृतादि महाशक्ति संवृता, डाकिनीश्वरी ॥ 99 ॥
अनाहताब्ज निलया, श्यामाभा, वदनद्वया ।�

Part 6

दंष्ट्रोज्ज्वला,‌உक्षमालाधिधरा, रुधिर संस्थिता ॥ 100 ॥
कालरात्र्यादि शक्त्योघवृता, स्निग्धौदनप्रिया ।�महावीरेन्द्र वरदा, राकिण्यम्बा स्वरूपिणी ॥ 101 ॥
मणिपूराब्ज निलया, वदनत्रय संयुता ।�वज्राधिकायुधोपेता, डामर्यादिभि रावृता ॥ 102 ॥
रक्तवर्णा, मांसनिष्ठा, गुडान्न प्रीतमानसा ।�समस्त भक्तसुखदा, लाकिन्यम्बा स्वरूपिणी ॥ 103 ॥
स्वाधिष्ठानाम्बु जगता, चतुर्वक्त्र मनोहरा ।�शूलाद्यायुध सम्पन्ना, पीतवर्णा,‌உतिगर्विता ॥ 104 ॥
मेदोनिष्ठा, मधुप्रीता, बन्दिन्यादि समन्विता ।�दध्यन्नासक्त हृदया, डाकिनी रूपधारिणी ॥ 105 ॥
मूला धाराम्बुजारूढा, पञ्चवक्त्रा,‌உस्थिसंस्थिता ।�अङ्कुशादि प्रहरणा, वरदादि निषेविता ॥ 106 ॥
मुद्गौदनासक्त चित्ता, साकिन्यम्बास्वरूपिणी ।�आज्ञा चक्राब्जनिलया, शुक्लवर्णा, षडानना ॥ 107 ॥
मज्जासंस्था, हंसवती मुख्यशक्ति समन्विता ।�हरिद्रान्नैक रसिका, हाकिनी रूपधारिणी ॥ 108 ॥
सहस्रदल पद्मस्था, सर्ववर्णोप शोभिता ।�सर्वायुधधरा, शुक्ल संस्थिता, सर्वतोमुखी ॥ 109 ॥
सर्वौदन प्रीतचित्ता, याकिन्यम्बा स्वरूपिणी ।�स्वाहा, स्वधा,‌உमति, र्मेधा, श्रुतिः, स्मृति, रनुत्तमा ॥ 110 ॥
पुण्यकीर्तिः, पुण्यलभ्या, पुण्यश्रवण कीर्तना ।�पुलोमजार्चिता, बन्धमोचनी, बन्धुरालका ॥ 111 ॥
विमर्शरूपिणी, विद्या, वियदादि जगत्प्रसूः ।�सर्वव्याधि प्रशमनी, सर्वमृत्यु निवारिणी ॥ 112 ॥
अग्रगण्या,‌உचिन्त्यरूपा, कलिकल्मष नाशिनी ।�कात्यायिनी, कालहन्त्री, कमलाक्ष निषेविता ॥ 113 ॥
ताम्बूल पूरित मुखी, दाडिमी कुसुमप्रभा ।�मृगाक्षी, मोहिनी, मुख्या, मृडानी, मित्ररूपिणी ॥ 114 ॥
नित्यतृप्ता, भक्तनिधि, र्नियन्त्री, निखिलेश्वरी ।�मैत्र्यादि वासनालभ्या, महाप्रलय साक्षिणी ॥ 115 ॥
पराशक्तिः, परानिष्ठा, प्रज्ञान घनरूपिणी ।�माध्वीपानालसा, मत्ता, मातृका वर्ण रूपिणी ॥ 116 ॥
महाकैलास निलया, मृणाल मृदुदोर्लता ।�महनीया, दयामूर्ती, र्महासाम्राज्यशालिनी ॥ 117 ॥
आत्मविद्या, महाविद्या, श्रीविद्या, कामसेविता ।�श्रीषोडशाक्षरी विद्या, त्रिकूटा, कामकोटिका ॥ 118 ॥
कटाक्षकिङ्करी भूत कमला कोटिसेविता ।�शिरःस्थिता, चन्द्रनिभा, फालस्थेन्द्र धनुःप्रभा ॥ 119 ॥
हृदयस्था, रविप्रख्या, त्रिकोणान्तर दीपिका ।�दाक्षायणी, दैत्यहन्त्री, दक्षयज्ञ विनाशिनी ॥ 120 ॥
दरान्दोलित दीर्घाक्षी, दरहासोज्ज्वलन्मुखी ।�गुरुमूर्ति, र्गुणनिधि, र्गोमाता, गुहजन्मभूः ॥ 121 ॥
देवेशी, दण्डनीतिस्था, दहराकाश रूपिणी ।�प्रतिपन्मुख्य राकान्त तिथिमण्डल पूजिता ॥ 122 ॥
कलात्मिका, कलानाथा, काव्यालाप विनोदिनी ।�सचामर रमावाणी सव्यदक्षिण सेविता ॥ 123 ॥
आदिशक्ति, रमेया,‌உ‌உत्मा, परमा, पावनाकृतिः ।�अनेककोटि ब्रह्माण्ड जननी, दिव्यविग्रहा ॥ 124 ॥
क्लीङ्कारी, केवला, गुह्या, कैवल्य पददायिनी ।�त्रिपुरा, त्रिजगद्वन्द्या, त्रिमूर्ति, स्त्रिदशेश्वरी ॥ 125 ॥
त्र्यक्षरी, दिव्यगन्धाढ्या, सिन्धूर तिलकाञ्चिता ।�उमा, शैलेन्द्रतनया, गौरी, गन्धर्व सेविता ॥ 126 ॥
विश्वगर्भा, स्वर्णगर्भा,‌உवरदा वागधीश्वरी ।�ध्यानगम्या,‌உपरिच्छेद्या, ज्ञानदा, ज्ञानविग्रहा ॥ 127 ॥
सर्ववेदान्त संवेद्या, सत्यानन्द स्वरूपिणी ।�लोपामुद्रार्चिता, लीलाक्लुप्त ब्रह्माण्डमण्डला ॥ 128 ॥
अदृश्या, दृश्यरहिता, विज्ञात्री, वेद्यवर्जिता ।�योगिनी, योगदा, योग्या, योगानन्दा, युगन्धरा ॥ 129 ॥
इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिणी ।�

Part 7

सर्वधारा, सुप्रतिष्ठा, सदसद्-रूपधारिणी ॥ 130 ॥
अष्टमूर्ति, रजाजैत्री, लोकयात्रा विधायिनी ।�एकाकिनी, भूमरूपा, निर्द्वैता, द्वैतवर्जिता ॥ 131 ॥
अन्नदा, वसुदा, वृद्धा, ब्रह्मात्मैक्य स्वरूपिणी ।�बृहती, ब्राह्मणी, ब्राह्मी, ब्रह्मानन्दा, बलिप्रिया ॥ 132 ॥
भाषारूपा, बृहत्सेना, भावाभाव विवर्जिता ।�सुखाराध्या, शुभकरी, शोभना सुलभागतिः ॥ 133 ॥
राजराजेश्वरी, राज्यदायिनी, राज्यवल्लभा ।�राजत्-कृपा, राजपीठ निवेशित निजाश्रिताः ॥ 134 ॥
राज्यलक्ष्मीः, कोशनाथा, चतुरङ्ग बलेश्वरी ।�साम्राज्यदायिनी, सत्यसन्धा, सागरमेखला ॥ 135 ॥
दीक्षिता, दैत्यशमनी, सर्वलोक वशङ्करी ।�सर्वार्थदात्री, सावित्री, सच्चिदानन्द रूपिणी ॥ 136 ॥
देशकाला‌உपरिच्छिन्ना, सर्वगा, सर्वमोहिनी ।�सरस्वती, शास्त्रमयी, गुहाम्बा, गुह्यरूपिणी ॥ 137 ॥
सर्वोपाधि विनिर्मुक्ता, सदाशिव पतिव्रता ।�सम्प्रदायेश्वरी, साध्वी, गुरुमण्डल रूपिणी ॥ 138 ॥
कुलोत्तीर्णा, भगाराध्या, माया, मधुमती, मही ।�गणाम्बा, गुह्यकाराध्या, कोमलाङ्गी, गुरुप्रिया ॥ 139 ॥
स्वतन्त्रा, सर्वतन्त्रेशी, दक्षिणामूर्ति रूपिणी ।�सनकादि समाराध्या, शिवज्ञान प्रदायिनी ॥ 140 ॥


Part 8

चित्कला,‌உनन्दकलिका, प्रेमरूपा, प्रियङ्करी ।�नामपारायण प्रीता, नन्दिविद्या, नटेश्वरी ॥ 141 ॥
मिथ्या जगदधिष्ठाना मुक्तिदा, मुक्तिरूपिणी ।�लास्यप्रिया, लयकरी, लज्जा, रम्भादि वन्दिता ॥ 142 ॥
भवदाव सुधावृष्टिः, पापारण्य दवानला ।�दौर्भाग्यतूल वातूला, जराध्वान्त रविप्रभा ॥ 143 ॥
भाग्याब्धिचन्द्रिका, भक्तचित्तकेकि घनाघना ।�रोगपर्वत दम्भोलि, र्मृत्युदारु कुठारिका ॥ 144 ॥
महेश्वरी, महाकाली, महाग्रासा, महा‌உशना ।�अपर्णा, चण्डिका, चण्डमुण्डा‌உसुर निषूदिनी ॥ 145 ॥
क्षराक्षरात्मिका, सर्वलोकेशी, विश्वधारिणी ।�त्रिवर्गदात्री, सुभगा, त्र्यम्बका, त्रिगुणात्मिका ॥ 146 ॥
स्वर्गापवर्गदा, शुद्धा, जपापुष्प निभाकृतिः ।�ओजोवती, द्युतिधरा, यज्ञरूपा, प्रियव्रता ॥ 147 ॥
दुराराध्या, दुरादर्षा, पाटली कुसुमप्रिया ।�महती, मेरुनिलया, मन्दार कुसुमप्रिया ॥ 148 ॥
वीराराध्या, विराड्रूपा, विरजा, विश्वतोमुखी ।�प्रत्यग्रूपा, पराकाशा, प्राणदा, प्राणरूपिणी ॥ 149 ॥
मार्ताण्ड भैरवाराध्या, मन्त्रिणी न्यस्तराज्यधूः ।�त्रिपुरेशी, जयत्सेना, निस्त्रैगुण्या, परापरा ॥ 150 ॥
सत्यज्ञाना‌உनन्दरूपा, सामरस्य परायणा ।�कपर्दिनी, कलामाला, कामधुक्,कामरूपिणी ॥ 151 ॥
कलानिधिः, काव्यकला, रसज्ञा, रसशेवधिः ।�पुष्टा, पुरातना, पूज्या, पुष्करा, पुष्करेक्षणा ॥ 152 ॥
परञ्ज्योतिः, परन्धाम, परमाणुः, परात्परा ।�पाशहस्ता, पाशहन्त्री, परमन्त्र विभेदिनी ॥ 153 ॥
मूर्ता,‌உमूर्ता,‌உनित्यतृप्ता, मुनि मानस हंसिका ।�सत्यव्रता, सत्यरूपा, सर्वान्तर्यामिनी, सती ॥ 154 ॥
ब्रह्माणी, ब्रह्मजननी, बहुरूपा, बुधार्चिता ।�प्रसवित्री, प्रचण्डा‌உज्ञा, प्रतिष्ठा, प्रकटाकृतिः ॥ 155 ॥
प्राणेश्वरी, प्राणदात्री, पञ्चाशत्-पीठरूपिणी ।�विशृङ्खला, विविक्तस्था, वीरमाता, वियत्प्रसूः ॥ 156 ॥
मुकुन्दा, मुक्ति निलया, मूलविग्रह रूपिणी ।�भावज्ञा, भवरोगघ्नी भवचक्र प्रवर्तिनी ॥ 157 ॥
छन्दस्सारा, शास्त्रसारा, मन्त्रसारा, तलोदरी ।�उदारकीर्ति, रुद्दामवैभवा, वर्णरूपिणी ॥ 158 ॥
जन्ममृत्यु जरातप्त जन विश्रान्ति दायिनी ।�सर्वोपनिष दुद्घुष्टा, शान्त्यतीत कलात्मिका ॥ 159 ॥
गम्भीरा, गगनान्तःस्था, गर्विता, गानलोलुपा ।�कल्पनारहिता, काष्ठा, कान्ता, कान्तार्ध विग्रहा ॥ 160 ॥
कार्यकारण निर्मुक्ता, कामकेलि तरङ्गिता ।�कनत्-कनकताटङ्का, लीलाविग्रह धारिणी ॥ 161 ॥
अजाक्षय विनिर्मुक्ता, मुग्धा क्षिप्रप्रसादिनी ।�अन्तर्मुख समाराध्या, बहिर्मुख सुदुर्लभा ॥ 162 ॥
त्रयी, त्रिवर्ग निलया, त्रिस्था, त्रिपुरमालिनी ।�निरामया, निरालम्बा, स्वात्मारामा, सुधासृतिः ॥ 163 ॥
संसारपङ्क निर्मग्न समुद्धरण पण्डिता ।�यज्ञप्रिया, यज्ञकर्त्री, यजमान स्वरूपिणी ॥ 164 ॥
धर्माधारा, धनाध्यक्षा, धनधान्य विवर्धिनी ।�विप्रप्रिया, विप्ररूपा, विश्वभ्रमण कारिणी ॥ 165 ॥
विश्वग्रासा, विद्रुमाभा, वैष्णवी, विष्णुरूपिणी ।�अयोनि, र्योनिनिलया, कूटस्था, कुलरूपिणी ॥ 166 ॥
वीरगोष्ठीप्रिया, वीरा, नैष्कर्म्या, नादरूपिणी ।�विज्ञान कलना, कल्या विदग्धा, बैन्दवासना ॥ 167 ॥
तत्त्वाधिका, तत्त्वमयी, तत्त्वमर्थ स्वरूपिणी ।�सामगानप्रिया, सौम्या, सदाशिव कुटुम्बिनी ॥ 168 ॥
सव्यापसव्य मार्गस्था, सर्वापद्वि निवारिणी ।�स्वस्था, स्वभावमधुरा, धीरा, धीर समर्चिता ॥ 169 ॥
चैतन्यार्घ्य समाराध्या, चैतन्य कुसुमप्रिया ।�

Part 9

सदोदिता, सदातुष्टा, तरुणादित्य पाटला ॥ 170 ॥
दक्षिणा, दक्षिणाराध्या, दरस्मेर मुखाम्बुजा ।�कौलिनी केवला,‌உनर्घ्या कैवल्य पददायिनी ॥ 171 ॥
स्तोत्रप्रिया, स्तुतिमती, श्रुतिसंस्तुत वैभवा ।�मनस्विनी, मानवती, महेशी, मङ्गलाकृतिः ॥ 172 ॥
विश्वमाता, जगद्धात्री, विशालाक्षी, विरागिणी।�प्रगल्भा, परमोदारा, परामोदा, मनोमयी ॥ 173 ॥
व्योमकेशी, विमानस्था, वज्रिणी, वामकेश्वरी ।�पञ्चयज्ञप्रिया, पञ्चप्रेत मञ्चाधिशायिनी ॥ 174 ॥
पञ्चमी, पञ्चभूतेशी, पञ्च सङ्ख्योपचारिणी ।�शाश्वती, शाश्वतैश्वर्या, शर्मदा, शम्भुमोहिनी ॥ 175 ॥
धरा, धरसुता, धन्या, धर्मिणी, धर्मवर्धिनी ।�लोकातीता, गुणातीता, सर्वातीता, शमात्मिका ॥ 176 ॥
बन्धूक कुसुम प्रख्या, बाला, लीलाविनोदिनी ।�सुमङ्गली, सुखकरी, सुवेषाड्या, सुवासिनी ॥ 177 ॥
सुवासिन्यर्चनप्रीता, शोभना, शुद्ध मानसा ।�बिन्दु तर्पण सन्तुष्टा, पूर्वजा, त्रिपुराम्बिका ॥ 178 ॥
दशमुद्रा समाराध्या, त्रिपुरा श्रीवशङ्करी ।�ज्ञानमुद्रा, ज्ञानगम्या, ज्ञानज्ञेय स्वरूपिणी ॥ 179 ॥
योनिमुद्रा, त्रिखण्डेशी, त्रिगुणाम्बा, त्रिकोणगा ।�अनघाद्भुत चारित्रा, वांछितार्थ प्रदायिनी ॥ 180 ॥
अभ्यासाति शयज्ञाता, षडध्वातीत रूपिणी ।�अव्याज करुणामूर्ति, रज्ञानध्वान्त दीपिका ॥ 181 ॥
आबालगोप विदिता, सर्वानुल्लङ्घ्य शासना ।�श्री चक्रराजनिलया, श्रीमत्त्रिपुर सुन्दरी ॥ 182 ॥
श्री शिवा, शिवशक्त्यैक्य रूपिणी, ललिताम्बिका ।�एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ॥ 183 ॥
॥ इति श्री ब्रह्माण्डपुराणे, उत्तरखण्डे, श्री हयग्रीवागस्त्य संवादे,�श्रीललितारहस्यनाम स्तोत्र कथनं सम्पूर्णम् ॥

दीप ज्योती मंत्र (शुभं करोति कल्याणमारोग्यं)

दीप ज्योती मंत्र  शुभं करोति कल्याणमारोग्यं धनसंपदा। शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते॥ दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः। दीपो...

Popular Blogs